SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ हेच्चा, हेच्चा नाम हित्वा, श्रमणबतिनः श्रमण इति वा वदन्ति अग्निं चाऽऽरभन्ते नवकस्यान्यतमेन अन्यतमाभ्यां अन्यतमैर्वा । अथाऽऽह से लोगे अणजधम्मे, अथ प्रश्ना-ऽऽनन्तर्यादिषु । आहेति उक्तवान् । स इति स भगवान् । लोकः पाषण्डिलोकः अथवा सर्वलोक एव । अनार्जवो धर्मो यस्य सोऽयं अणजधम्मे । कथं अनार्जवः ? अहिंसक इति चात्मानं ब्रुवते न चाहिंसकः । कथं समारभन्ते ? पश्चाग्नितापादिभिः प्रकारैः पाकनिमित्तं च भूताई जे हिंसति आतसाते, भृतानीति अग्निभूतानि यानि चान्यानि अग्निना वध्यन्ते, आत्मसातनिमित्तं आत्मसातम् । तद्यथा-तपन-वितापन-प्रकाशहेतुम् ॥ ५ ॥ ३८३. उज्जालिया पाण तिवातयंति, णिवाविया अगणि निपातएज्जा।। तम्हा तु मेधावि समिक्ख धम्म, ण पंडिए अगणि समारभेजा ॥६॥ ३८३. उजालिया पाण तिवातयंति, णिव्वाविया अगणि निपातएजा० [वृत्तम् ] । उज्जालयन्तस्ते पृथिव्यादीन प्राणान् त्रिपातयन्ति त्रिभ्यः मनो-वाक्-कायेभ्यः पातयन्ति त्रिपातयन्ति, आयुर्बलेन्द्रियप्राणेभ्यो वा पातयन्ति त्रिपातयन्ति । उक्तं च-तण-कट्ठ-गोमयसिता० [ ]। णिव्वाविया अगणिमेव निपातयंति । उक्तं हि-"दो भंते ! १प्रशयादिषु चूसप्र०॥ २च भूयाई० वृत्तम् भूताई चूसप्र०॥ ३ उज्जालमओ पाण निवातपज्जा, निव्वावओ अगणि निवायवेजा खं १ ख २ पु१ पु २ वृ० दी। पाण तिवा' खं २ पु १ पु २ वृपा०॥ ४ तम्हा दुवे वा वि खं १॥ ५“दो भंते ! पुरिसा सरिसया जाव सरिसभंड-मत्तोवगरणा अनमनेण सद्धिं अगणिकार्य समारंभंति तत्थ ण एगे पुरिसे अगणिकार्य उज्जालेति एगे पुरिसे अगणिकार्य णिव्वावेति, एएसि णं भंते । दोहं पुरिसाणं कयरे पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव ? कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव? जे से पुरिसे अगणिकार्य उजालेइ ? जे वा से परिसे अगणिकार्य Jain Educa t ional For Private & Personal Use Only swww.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy