________________
णिज्जुति - चुण्णिजयं
सूयगडंगसुचं
। १८८ ॥
पुरिसा अण्णमण्णेण सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकार्य उज्जालेति एगे पुरिसे अगणिकायं णिव्ववेति, तेसि णं भंते! पुरिसाणं कतरे पुरिसे महाकम्मतराए ? कतरे वा पुरिसे अप्पकंम्मतराए ? गोतमा ! तत्थ णं जे से पुरिसें अगणिकायं उज्जालेति से णं पुरिसे महाकम्मतराए, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववैति से पुरिसे अप्पकम्मतराए । सेकेणद्वेणं० ?, गोतमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे बहुतरागं पुढविकायं [ समारंभात आउ ] वायु० वणस्सतिकायं० तसकायं अप्पतरागं अगणिकायं समारभति, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववेति से जं पुरिसे अप्पतरागं पुढविकार्यं समारभति जाव अप्पतरागं तसकायं समारभति बहुतरागं अगणिकायं समारभति से तेणद्वेणं गोतमा ! एवं वुञ्चति ०।" [ मंग० श० ७ उं० १० सू० ३०७ पत्र ३२६-२ ] अपि चोक्तम्
भूताण एस आघातो, हव्ववाहों ण संसयो । [ दशवै० म० ६ गा० ३५ ]
निव्वावेति ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकार्य उज्जाले से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव तत्थ णं जे से पुरिसे अगणिकार्य निव्वावेइ से णं पुरिसे अप्पकम्मतराए चैव जाव अप्पवेयणतराए चेव । से केणणं भंते । एवं वुञ्चइ तत्थ णं जें मैं पुरिसे जावं अप्पवेयणतराए चैव ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकार्यं समारंभति बहुतरागं आउकार्य समारंभति अप्पतरायं तेउकार्य समारंभति बहुतरागं वाउकार्यं समारंभति बहुतरायं वणस्सइकार्य समारंभति बहुतरागं तसकार्यं समारंभति, तत्थ णं जेसे पुरसे अगणिकायं निव्वार्वेति से णं पुरिसे अप्पतरायं पुढविकायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउक्कार्य समारंभई अप्पतरागं वाक्कायं समारंभइ अप्पतरागं वणस्सइकार्य समारंभइ अप्पतरागं तसकायं समारंभति से तेणट्टेर्ण कालोदाई ! जाव अप्पवेयणतराएं चेव । सूत्रं ३०७ ।" इतिरूपः सूत्रपाठो भगवत्यां वर्तते ॥
Jain Education tional
For Private & Personal Use Only
पढमो
सुखंधो
७ कुसीलपरिभासियज्झयणं
11 866 11
wwww.jainelibrary.org