SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ यस्माच्चैवम्-तम्हा तु मेधावि समिक्ख धम्म ण पंडिए अगणि समारमेंजा कण्ठ्यम् । तु विसेसणे । अहंधम्म समीक्ष्य समारम्भो हि तपन-वितापन-प्रकाशहेतुर्वा स्यात् ॥६॥ कतरान् जीवानाघातयन्ति यस्याऽऽरम्भप्रवृत्ताः कुसीलाः । उच्यते३८४. पुढवी वि जीवा आऊ वि जीवा, पाणा ये संपातिम संपतंति । संसेदया कट्ठसमस्सिता य, एते दहे अगणि समारभंते ॥७॥ ३८४. पुढवी विजीवा आऊ वि जीवा० वृत्तम् । अपिः पदार्थसम्भावने । पुढवी जीवसंज्ञिताः, ये च तदाश्रिताः वनस्पति-त्रसादयः । एवं आऊ वि, तदाश्रिताः प्राणाश्च सम्पतन्तीति सम्पातिनः शलभ-वाय्वादयः । संसेदया कट्ठसमस्सिता य, संस्वेदजाः करीषादिष्विन्धनेषु, काष्ठेषु घुण-पिपीलिकाण्डादयः । एते दहे अगणि समारभंते ॥ ७ ॥ एवं तावदग्निहोत्राद्यारम्भात् तापसाद्याः अपदिष्टाः, पाकानिवृत्ताश्च शाक्यादयः । इदानीं ते चान्ये च वसतिसमारम्भान्विताः परामृश्यन्ते ३८५. हरिताणि भूताणि विलंबगाणि, आहारदेही य पुढो सिताणि । जो छिंदति आतसातं पडुच्च, पागभिपण्णो बहुणं निवाती ॥८॥ । १°प्रवृत्तं चूसप्र०॥ २ति खं २ पु१॥ ३°पायिम संप खं । पासिमयं प.पु १॥ ४संसेतया खं १॥ ५°ता शीत, एते खं ३ पु १॥ ६ वाग्वादयः चूसप्र० ॥ ७ दयः।संसेय० वृत्तम् संसैदया पु० सं०॥ ८ देहाई पु खै २ पु१पु२। देहाई पुखं॥ ९आयसुहं पडुया, पागम्मि पाणे बहुणं तिवाति खं १ ख २ पु १३२ ३० दी । Jain Education n ational For Private & Personal Use Only www.jalnelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy