SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 4 पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुचं ९ धम्मज्झयणं ।२१६॥ ४४४. मुसावात बहिद्धं च० सिलोगो । बहिद्धं मिथुन-परिग्रही गृह्येते, तत्र वर्त्तमानोऽतीव धर्माद् बहिर्भवतीति बहिद्धं । उग्गहं च मजाइयमिति अदत्तादाणं । एताणि सत्थादाणाणि लोगसि शस्यते अनेनेति शस्त्रम् , शस्त्रस्य आदाानि शस्त्रादानानि, बूयन्त इत्यर्थः । कस्य शस्त्रस्य ? असंयमस्य । तदेतद् विद्वन् ! परिजानीहि । अथवा उपदेशो भवति-तदेतद् विद्वान् परिजानीयात् ॥ १०॥ इदाणिं उत्तरगुणाः ४४५. पलिउंचणं च भयणं च थंडिल्लुस्सयणादि य । धुत्तादाणाणि लोगंसि तं विजं ! परिजाणिया ॥११॥ ४४५. पलिउंचणं च भयणं च० सिलोगो । सर्वतः कुञ्चनं पलिउंचणं माया । भञ्जते भज्यते वाऽसाविति असंयतैभजनः लोभः । स्थण्डिलः क्रोधः, चारित्रं स्थण्डिलस्थानीयं करोति, क्रोध एव स्थण्डिल: वपुर्वर्णादि च । उच्छ्यनमुच्छ्रयः [मानः] । उच्छ्यणादि त्ति बहुवचनं जात्यादीनि अष्टौ मदस्थानानि । धुत्तादाणाणि लोगंसि, धूर्त्तस्याऽऽयतनानि कर्मप्रसूतय इत्यर्थः ॥ ११ ॥ एवं यद् यदा कर्त्तव्यं तत् सर्वमिह श्रमणधर्म वर्ण्यमानेऽपदिश्यते । उत्तरगुणाधिकारे च पठ्यते ४४६. धावणं रयणं चेव वमणं च विरेयणं । वत्थिकम्मं सिरोवेधे तं विज्जं! परिजाणिया ॥१२॥ ॥२१६॥ १°णाणि य ख १ ख २ पु १ पु २॥ २धूणाऽऽदाणाई खं २ पु १० दी । धुत्तादाणाई खं १॥ ३धोयणं रयणं चेव वत्थीकम्म बिरेयणं । वमणंजण पलिमंथं तं विजं! खं १ खं २ पु १ पु २० दी । पलीमंथं खं १॥ Jain Educati o nal For Private & Personal Use Only w.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy