SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ -४४६. धावणं रयणं चेव सिलोगो । धावणं वस्त्राणाम् , रयणं तेषामेव दन्त-नखादीनां च । वमणं च विरेयणं, मुखवर्णसौरूप्यार्थं वमनं करोति, विरेचनमपि बला-ऽग्नि-वर्णप्रसादार्थम् । वत्थिकम्मं सिरोवेधे तं विजं परिजाणिया, वत्थिकम्मं अणुवासणा णिरुहा वा । तत्थ पलिमंथो संजमस्स ॥ १२ ॥ ४४७. गंध मल्ल सिणाणं च दंतपक्खालणं तधा। परिग्गहित्थि कम्मं च तं विजं ! परिजाणिया ॥ १३ ॥ ४४७. गंध मल्ल सिणाणं च० सिलोगो । गन्धाश्चूर्णादयः । मल्लं ग्रन्थिमादी । सिणाणं देसे सव्वे य । दंतपक्खालणं | दंतधोवणं जधा कुचकुचावेति । परिग्गहं इत्थि कम्मं च, परिग्गहो सचित्तादी, इत्थी तिविधाओ, कम्मं हत्थकम्मं । | स्यात्-पूर्व बहिद्धमपदिष्टं इत्यतः पुनरुक्तम् , उच्यते, तद्भेददर्शनान्न पुनरुक्तम् ॥ १३ ॥ ४४८. उद्देसियं कीर्तकडं पामिचं चेव आहडं। पॅति अणेसणिज्जं च तं विजं ! परिजाणिया ॥ १४ ॥ ४४८. उद्देसियं कीतकडं० कंठो सिलोगो ॥ १४ ॥ सूयगडं ३७ १°वर्णसारूप्या पु०॥ २"शिरोवेधाः' नाडीवेधनानि रुधिरमोक्षणानीत्यर्थः" इति ज्ञातासूत्रवृत्तौ सूत्र ९५ वृत्तौ पत्र १८३-२ ॥ ३ मलं खं १३१॥ ४कीतगडं खं १ कीयकडं खं २ पु१।कीयगडं पु२॥ ५पूइयं णे खं २ पु १ पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy