________________
-४४६. धावणं रयणं चेव सिलोगो । धावणं वस्त्राणाम् , रयणं तेषामेव दन्त-नखादीनां च । वमणं च विरेयणं, मुखवर्णसौरूप्यार्थं वमनं करोति, विरेचनमपि बला-ऽग्नि-वर्णप्रसादार्थम् । वत्थिकम्मं सिरोवेधे तं विजं परिजाणिया, वत्थिकम्मं अणुवासणा णिरुहा वा । तत्थ पलिमंथो संजमस्स ॥ १२ ॥
४४७. गंध मल्ल सिणाणं च दंतपक्खालणं तधा।
परिग्गहित्थि कम्मं च तं विजं ! परिजाणिया ॥ १३ ॥ ४४७. गंध मल्ल सिणाणं च० सिलोगो । गन्धाश्चूर्णादयः । मल्लं ग्रन्थिमादी । सिणाणं देसे सव्वे य । दंतपक्खालणं | दंतधोवणं जधा कुचकुचावेति । परिग्गहं इत्थि कम्मं च, परिग्गहो सचित्तादी, इत्थी तिविधाओ, कम्मं हत्थकम्मं । | स्यात्-पूर्व बहिद्धमपदिष्टं इत्यतः पुनरुक्तम् , उच्यते, तद्भेददर्शनान्न पुनरुक्तम् ॥ १३ ॥
४४८. उद्देसियं कीर्तकडं पामिचं चेव आहडं।
पॅति अणेसणिज्जं च तं विजं ! परिजाणिया ॥ १४ ॥ ४४८. उद्देसियं कीतकडं० कंठो सिलोगो ॥ १४ ॥
सूयगडं ३७
१°वर्णसारूप्या पु०॥ २"शिरोवेधाः' नाडीवेधनानि रुधिरमोक्षणानीत्यर्थः" इति ज्ञातासूत्रवृत्तौ सूत्र ९५ वृत्तौ पत्र १८३-२ ॥ ३ मलं खं १३१॥ ४कीतगडं खं १ कीयकडं खं २ पु१।कीयगडं पु२॥ ५पूइयं णे खं २ पु १ पु२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.