________________
णिज्जुत्तिचुण्णिजयं
सूयगडंग
सुतं
॥ २१७ ॥
४४९. आसूणिर्यमक्खिरागं चं गेहुपधायकम्मगं ।
उच्छोलणं च कक्केणं तं विज्जं ! परिजाणिया ॥ १५ ॥
४४९. आसूणिय ० [ सिलोगो । आसूणिकं ] णाम श्लाघा, येन परैः स्तूयमानः सुज्जति, यावच्छृणोति यावद्वाऽनुस्मरति तावत् सुज्जति मानेनेति आसूनिकम् । अथवा जेण आहारेण आहारितेण सुणीहोति बलवत्त्वं भवति, व्यायामस्नेहपान - रसायनादिभिर्वा । अक्षिरागं अञ्जनम् । ग्रेधिः बाह्या ऽऽभ्यन्तरे वा वस्तुनि । उपोद्घातकर्म णाम परोपघातः तच करोतीत्याह, जातितो कर्मणा सीलेण वा परं उवहणति । उच्छोलणं च हत्य-पाद-मुखादीनां कल्केन अट्टगमादिणा हत्थ-पादे मुखं गाताणि च उव्वट्टेति । तं विद्वान् परिजाणिया ।। १५ ।।
४५०. संपसारी कैतकिरिए पासणियायतणाणि य । सागारियपिंडं च तं विज्जं ! परिजाणिया ॥ १६ ॥
४५०. संपसारी कतकिरिए० सिलोगो । संपसारगो णामं असंजताणं असंजमकज्जेसु साम छंदेति उवदेसं वा । किरिओ नाम जो हि असंजयाणं किञ्चिदारम्भं कृतं प्रशंसति । तद्यथा - साधु गृहं कृतम्, साधुचायं सदृशः संयोगः । पासणियो णाम यः प्रनं छन्दति तद्यथा-व्यवहारेषु [ शास्त्रेषु ] वा । व्यवहारे तावत् - यदेष ब्रवीति तत् प्रमाणम् । शास्त्रेष्वपि लौकिकशास्त्राणां व्याख्यानं ब्रवीति भावत्थके वा साहति । सागारियपिंडं च तं विजं परिजाणिया कण्ठ्यम् ॥ १६ ॥
Jain Education memational
१ °णिमक्खि ं खं १ खं २ पु १ पु २ वृ० दी० ॥ २ च गिद्धुवघा खं २ पु१५२ ॥ ३ कक्कं च तं खं १ खं २ पु १ पु २ वृ० दी० ॥ ४ तकिरीते खं २ पु १ ॥ ५ पसिणायत खं १ खं २ पु १ पु २ वृ० दी० ॥
For Private & Personal Use Only
XX-X-X-83-8310
पढमो सुयक्खंधो
९ धम्मज्झयणं
॥ २१७ ॥
www.jainelibrary.org