SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४५१. अट्टापदंण सिक्खेजा वेधाईयं च णो वदे। . हत्थकम्मं विवादं च तं विलं! परिजाणिया ॥१७॥ ४५१. अट्ठापदं ण सिक्खेजा. सिलोगो । अट्ठापदं णाम इतक्रीडा, न भवत्यराजपुत्राणाम् , तमष्टापदं न शिक्षेत्, | पूर्वशिक्षितं वा न कुर्यात् । वेधा नाम द्यूतविच्च(जा)समूसितंगे(?) रुधिरं जंतछिजंताणं । हत्थकम्मं विवादं च, हत्थकर्म हस्तकर्मवत् । हत्थे रण्ड० गाधा [ 1 विवादो विग्रहः कलह इत्यनान्तरम् , स तु स्वपक्ष| परपक्षाभ्याम् । त्वं विद्वन् ! परिजानीहि ॥ १७ ॥ ४५२. उवाहणाउ छत्तं च णालीयं वालवीयणं । परकिरियं अण्णमण्णं च तं विजं ! परिजाणिया ॥१८॥ ४५२. उवाहणाउ छत्तं च० सिलोगो । उपानही पादुके च वर्जयितव्ये । छत्रमपि आतप-प्रवर्षपरित्राणार्थं न धार्यम् । नालिका नाम नालिकाक्रीडा कुदुक्काक्रीड त्ति । परकिरियं अण्णमण्णं च, परकिरिया णाम णो अण्णमण्णस्स पादे आमजेज वा पमज्जेज वा, जधा छ। सँत्तिक्कते । अण्णमण्णकिरिया णाम इमो वि इमस्स पादे आमज्जति वा पमज्जति वा, इमो वि इमस्स ॥ १८ ॥ १परियाणिया खं २ । परिजाणिता खं १॥ २ पाणहाओ य छत्तं खं १ खं २ पु १ पु २ वृ० दी० ॥ ३°वीयणी खं १ सं २ पु १॥ ४ आचारागसूत्रे द्वितीया सप्तककचूलिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy