________________
तत्र हिंसाप्रसिद्धये जीवा अपदिश्यन्ते
४४२. पुढवाऽऽतु अगणि वायू तण रुक्ख सबीयगा।
___ अंडया पोय-जराऊ रस-संसेय-उब्भिया ॥८॥ ४४२. पुढवाऽऽतु अगणि वायू० सिलोगो । कण्ठ्यः ॥८॥ सर्वेषां भेदो वक्तव्यः । अयथार्थपरिज्ञाता हि दुक्खं परिहर्तुमित्यतो भेदः
४४३. एतेहिं छहिं काएहिं तं विजं! परिजाणिया।
मणसा काय-वक्केण णाऽऽरंभी ण परिग्गही ॥९॥ ४४३. एतेहिं छहिं काएहिं० सिलोगो । एतेहिं ति जे उद्दिट्ठा छक्काया । त्वमिति शिष्यनिर्देशः । विजमिति Pall विद्वान् , स एव शिष्यो निर्दिश्यते, त्वं विद्वन् ! परिजाणिया परिजाणिउं परिण्णाए दुविधाए । मणसा काय वक्केणं णाऽऽरंभी Xण परिग्गही, एक्कक्के काये णवगो भेदो। मा च परिग्रहं कुर्यात्, परिग्रहनिमित्तो हि मा भूत् कायारम्भः । एवं सेसाणि वि वताणि पालेज्जा ॥ ९॥ अण्णहा
४४४. मुसावात बहिद्धं च उग्गहं , मजाइयं ।
सत्थादाणाणि लोगंसि तं विज! परिजाणिया ॥१०॥ १ वाऊ खं १ खं २ पु१पु २॥ २ पोयया जपु १॥ ३ वाऊ पु०॥४च अजातितं खं १ पु २ वृ० दी । च अजाइया खं २ पु १ । अत्र मडजाइयं इत्यत्र सूत्रपाठे मकारोऽलाक्षणिको ज्ञेयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.