SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०२. एयं णिमंतणं लद्धं० सिलोगो । एतं णिमंतणं ति जं हेहा भणियं, लद्धं प्राप्तुम् । मुच्छिता विसएसु। गिद्धा इत्थिगासु । अज्झोववण्णा कामेस, कामा-इच्छा-मदणकामा । चोइजंता णाम णिम्भत्थिज्जंता परिस्सहेहिं णिमंतिज्जमाणा वा गिहं गय त्ति बेमि, पुनर्गृहं गताः, पुनर्गृहस्थीभूता इत्यर्थः ॥ २२ ॥ ॥उवसग्गपरिणाए बितिउद्देसओ] ३-२॥ [उवसग्गपरिणज्झयणे तइओ उद्देसओ] GXOXOXOXOXOXoxoxo-oXaxxi णिजुत्तीए वुत्तो दुविधो उवसग्गो-ओहे ओवक्कमे य [नि० गा० ४४] अज्झत्थ विसीयणा य [नि० गा. ४१], स च बालपव्वइतो तरुणीभूतश्चिन्तयति-चिरकालं प्रव्रज्या दुष्करा कर्तुमित्यतोऽवसीदति । दृष्टान्तः २०३. जधा संगामकोलंसि पच्छतो भीरूवेहति । वलयं गहणं णूमं को जाणेति पराजयं? ॥१॥ २०३. जधा संगामकालंसि० सिलोगो । येन प्रकारेण यथा । सङ्ग्रामकालो नाम समभिचारितं युद्धम् । तत्थ al कोइ वच्चतो भीरू पच्छतो उवेहति । वलयं गहणं णूम, वलयं णाम एक्कदुवारो गड्डापरिक्खेवो वलयसंठितो वलयं भण्णति, १ गत्वा पुनर्ग्रहस्थीभूत्वा चूसप्र.॥ २'कालम्मि पिट्ठतो भीरु पेहती खं १ ख २ पु१ पु २ वृ० दी० ॥ Jain Educa t ional For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy