________________
पढमो
सुयक्खंधो
णिन्जुत्ति- | गृह्यते यत् तद् गहनं वृक्षगहनं लता-गुल्म-वितानादि च, नूमं नाम अप्रकाशं जत्थ णूमेति अप्पाणं गड्डाए दरीए वा । को चुण्णिजयं Xजाणेति पराजयं ति दैवायत्तो हि पराजयो ॥ १॥ सूयगडंग
२०४. मुहुत्ताणं मुहुत्तस्स मुहुत्तो हवति तारिसो।।
__ पराजियाऽवसप्पामो इति भीरू उवेहती ॥२॥ ॥१०८॥
२०४. मुहत्ताणं मुहत्तस्स० सिलोगो । मीयतेऽनेनेति मुहूर्तः। बहूनां हि मुहूर्तानां एक एव मुहूर्तो भवति यत्र विजयो भवति पराजयो भवति वा । जयश्चेद् इत्यतः शोभनम् , पराजयश्चेदित्यतोऽवरम् , पराजिया मो अवसर्पिष्यामः । अवसर्पितो इति भीरू उबेहती॥२॥ एस दिट्ठतो । अयमर्थोपणयो
२०५. एवं तु समणा एगे अबलं णचाण अप्पगं ।
अणागयं भयं दिस अवकप्पंतिमं सुतं ॥३॥ २०५. एवं तु समणा एगे० सिलोगो । एवमनेन प्रकारेण । तु पूरणे । एगे ण सव्वे । संजमे तैस्तैः प्रकारैः अबलं ज्ञात्वा अप्पगं अणागयं [भयं] दिस्स, अणागतं णाम अपत्तं 'मा णाम एवं होज' त्ति । ततः अवकप्पंतिम सुतं, सुतं अव[मरक्षणादि अवकल्पयन्ति, अधीयन्त इत्यर्थः । इमानीति अर्थोपार्जनसमर्थानि गणिय-णिमित्त-जोइस-वायसदसत्थाणि ॥ ३॥
३ उवसम्गपरिणज्झयणं तइउद्देसो
XOXOkakaXXXXX XaRORE
॥ १०८॥
१ होति खं २ पु १॥ २ भीरु ख १ खं २ पु १ पु २॥ ३ अकरण खं १॥ ४ दिस्सा
खं २॥
Jain Education
For Private & Personal Use Only
www.iainelibrary.org