________________
२०६. को जाणति वियोवातं इत्थीतो उदगातो वा ।
चोदिजंता पवक्खामो ण णे अत्थि पकप्पियं ॥४॥ २०६. को जाणति वियोवातं० सिलोगो। विओवातो णाम व्यापातः, सो उण इत्थीपरीसहतो भवति, ण्हाणपियणादिणिमित्तं उदगातो वा, वा विकप्पे, जो वा जस्स पलिओवमादि । परिसहजिता अमुकेण चेव लिंगेण कोटल-वेंटलादीहिं कजेहिं अट्टज्झाणेण चोदिजंता पवक्खामो, चोदिजंता पुच्छिजंता, प्रायशः कुण्टलट्ठीओ लोगो समणे पुच्छति तत्थ चरेस्सामो विजा-मंते य पउंजिस्सामो। ण णे अत्थि पकप्पियं ति ण किंचि अम्हेहिं पुव्वोवजितं धणं पेइयं वा । एवं णच्चा पावसुतपसंगं करेंति ॥४॥
२०७. इच्चेवं पडिलेहंति वलयाइपडिलेहिणो।
वितिगिंछसमावण्णा पंथाणं व अकोविता ॥५॥ २०७. इच्चेवं पडिलेहंति० [सिलोगो] । इति एवं इच्चेवं, पडिलेहंति णाम समीक्षन्ते सम्प्रहारेंति, भाववलयभावग्गहण-भावणूमाइं पडिलेहति । वितिगिंछसमावण्ण त्ति, किं संजमगुणे सकेस्सामो ण सक्केस्सामो? त्ति । उक्तं हि
"लुक्खमणुण्हमणियतं कालाइकंतभोयणं विरसं।"
केजाणंति विओवातं ४१ नियुक्तिगाथाचूों पाठान्तरम् ॥ २ जाणाति खं १ ख २ पु २॥ ३विऊवातं खं १ खं २। विओवायं पु १ पु २॥ ४ नो णे पु १ ॥ ५ व्युपातः वा० मो०॥ ६ इञ्चेव णं पखं २ पु १॥ ७°गिच्छं सखं २ वृ० दी.॥ ८वा खं २॥
यगड १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.