SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पढमो शिक्युतिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं ३ उवसग्गपरिणज्झयणं तइउद्देसो ॥१०९॥ दिटुंतो-पंथाणं व अकोविता, जधा अदेसितो विगलपधे चितेतो अच्छति-किमयं पंथो इच्छितं भूमि जाति'। एगत्तो वि ण णिव्वहंति अकोविया अयाणगा ॥५॥ उक्ता अप्पसस्था । इदाणिं पसत्था २०८. जे तु संगामकालम्मि णाता सूरपुरंगमा। णते पिट्ठतो पेहंति किं परं मरणं भवे ॥६॥ २०८. जे तु संगामकालम्मि० सिलोगो । जे त्ति अणिहिट्ठणिदेसे । तुः विसेसणे । ज्ञाता णाम प्रत्यभिज्ञाता नामतः कुलतः शौर्यतः शिक्षातः । तद्यथा- चक्रवर्ति-बलदेव-वासुदेव-माण्डलीकादयः । प्राकृताश्च वीरपट्टगेहिं बद्धगेहिं सण्णद्ध-बद्ध-वम्मिय-कवया उप्पीलियसरासणपट्टिया गहियाउध-पधरणा समूसियधयग्गा सूरा एव चक्रवर्त्यादीनां पुरतो गच्छंति सूरपुरंगमा, न ते वलयादीणि पडिलेहन्ति । ते तु संपहारेंतितरितव्वा व पइणिया, मरितव्वं वा समरे समथएणं । असरिसजणउल्लावया, ण हु सहितव्वा कुले पसूयएणं ॥१॥ [आव०नि० गा० १२५६ हारिवृ० पत्र ५५७-२] परबलं जेतव्वं वा मरितव्वं वा । ण ते पिट्ठतो पेहंति, अपत्ते जुद्धे जुद्धमाणे वा । किं परं मरणं भवेत मरणादप्यनिष्टतमं अश्लाघ्यत्वम् , मरणादपि विशिष्यते भन्नप्रतिज्ञजीवितम् ॥ ६॥ १ पिट्ठमुवेहिंति खं २ पृ० दी । पिटुं उवेहिति पु १ पुटुमुवेहिति खं १ । पुटुं उबेहंति पु २ ॥ २ सिता खं १ ख २ पु । पु २ वृ० दी० ॥ ३ गृहीतायुध-प्रहरणाः ॥ ॥१०९॥ Jain Educa t ional For Private & Personal Use Only Mjainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy