________________
पढमो
शिक्युतिचुण्णिजयं सूयगडंग
सुयक्खंधो
सुत्वं
३ उवसग्गपरिणज्झयणं तइउद्देसो
॥१०९॥
दिटुंतो-पंथाणं व अकोविता, जधा अदेसितो विगलपधे चितेतो अच्छति-किमयं पंथो इच्छितं भूमि जाति'। एगत्तो वि ण णिव्वहंति अकोविया अयाणगा ॥५॥ उक्ता अप्पसस्था । इदाणिं पसत्था
२०८. जे तु संगामकालम्मि णाता सूरपुरंगमा।
णते पिट्ठतो पेहंति किं परं मरणं भवे ॥६॥ २०८. जे तु संगामकालम्मि० सिलोगो । जे त्ति अणिहिट्ठणिदेसे । तुः विसेसणे । ज्ञाता णाम प्रत्यभिज्ञाता नामतः कुलतः शौर्यतः शिक्षातः । तद्यथा- चक्रवर्ति-बलदेव-वासुदेव-माण्डलीकादयः । प्राकृताश्च वीरपट्टगेहिं बद्धगेहिं सण्णद्ध-बद्ध-वम्मिय-कवया उप्पीलियसरासणपट्टिया गहियाउध-पधरणा समूसियधयग्गा सूरा एव चक्रवर्त्यादीनां पुरतो गच्छंति सूरपुरंगमा, न ते वलयादीणि पडिलेहन्ति । ते तु संपहारेंतितरितव्वा व पइणिया, मरितव्वं वा समरे समथएणं । असरिसजणउल्लावया, ण हु सहितव्वा कुले पसूयएणं ॥१॥
[आव०नि० गा० १२५६ हारिवृ० पत्र ५५७-२] परबलं जेतव्वं वा मरितव्वं वा । ण ते पिट्ठतो पेहंति, अपत्ते जुद्धे जुद्धमाणे वा । किं परं मरणं भवेत मरणादप्यनिष्टतमं अश्लाघ्यत्वम् , मरणादपि विशिष्यते भन्नप्रतिज्ञजीवितम् ॥ ६॥
१ पिट्ठमुवेहिंति खं २ पृ० दी । पिटुं उवेहिति पु १ पुटुमुवेहिति खं १ । पुटुं उबेहंति पु २ ॥ २ सिता खं १ ख २ पु । पु २ वृ० दी० ॥ ३ गृहीतायुध-प्रहरणाः ॥
॥१०९॥
Jain Educa
t ional
For Private & Personal Use Only
Mjainelibrary.org.