________________
उक्तः प्रशस्तदृष्टान्तः । तदुपसंहारः प्रशस्त एव२०९. एवं समुहितं भिक्खं वोसिज्जाज्गारवंधणं ।
आरंभं [वि] तिरियं कटु अत्तत्ताए परिव्वए ॥७॥ २०९. एवं समुट्ठितं भिक्खुं० सिलोगो । सम्यग् उत्थितं समुत्थितं दव्वसमुत्थाणेण भावसमुत्थाणेण य । अगारबन्धनं छित्त्वा अज्झत्थतो अवसीतमाणं आरंभ वितिरिय कत्ति दव्वे भावे चाऽऽरम्भः, वितिरियं णाम वितिरिच्छं बोलेंति, अनुलोमेहिं दुक्खमतिकाम्यन्ते नदीश्रोतोवत् । परीसहोवसग्गाणि जिणिऊण जेव्वाणरजकंखी अत्तत्ताए आत्महिताय सर्वतो संव्रजेत् , सिद्धिगमनोद्यतेन मनसा । अथवा-आतो मोक्षः सञ्जमो वा अस्यार्थः “आतत्थाए" । अथवा आप्तस्याऽऽत्मा आप्तात्मा, आप्तात्मेव आत्मा यस्य स भवति आप्तात्मा इष्टः, वीतराग इव ब्रजेदित्यर्थः ॥ ७॥ अज्झत्थविसीदण त्ति गतं । इदाणिं परवादवयणं । तं अत्तत्ताए परिव्वयंत२१०. तमेगे परिभासंति भिक्खुयं साहुजीविणं ।
"जे ते उ एवं भासंति 'अंतए तेऽसमाहिते॥८॥
१एवं समुट्टिए भिक्खू खं १ खं २ पु १ पु २ बृ० दी० ॥ २ आतत्ताए पु१। आतत्थाए चूपा०॥ ३ एतद्वाथानन्तरं खं २ पु १ प्रतौ अध्यात्मविषीदनार्थाधिकारो गतः इति वर्त्तते ॥ ४जे ते उ परिभा खं १ खं २ पु१ पु २ । जे एवं परिभा वृ० दी०॥ ५ अंतरे पु १॥ ६ते समाहिए वृ० दी.॥
Jain Education international
For Private & Personal Use Only
mainelibrary.org