SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं सुयक्खंधो ३ उवसम्गपरिणज्झयणं तइउद्देसो ॥११०॥ २१०. तमेगे पडिभासंति० सिलोगो । तमिति तं अत्तयाए पसंवुडं रीयमाणं, एगे ण सव्वे, समंता भासंति परिभासंति, आजीवकप्रायाः अन्यतीर्थिकाः, सुत्तं अणागतोभासियं च काऊण बोडिगा । साधुजीविणं ति णाम साधुवृत्तिः, अपापजीविनमित्यर्थः । जे ते [उ] एवं भासंति अंतए त]ऽसमाहिते, अंतए नामं आभ्यन्तरतः दूरतः तेऽसमाहिए, णाणादिमोक्खा परमसमाधी, अत्यन्तअसमाधौ वर्तन्ते । असमाहिए अकारलोपं कृत्वा, संसारे इत्यर्थः ॥८॥ किं प्रभाषन्ते ?२११. संबद्धसमकप्पा हु अण्णमेण्णसमुच्छिता। पिंडवातं गिलाणस्स जं सारेध दलाध य ॥९॥ २११. संबद्धसमकप्पा हु० सिलोगो । समस्तं बद्धाः संबद्धाः पुत्र-दारादिभिर्मन्थैर्गृहस्थाः, सम्बद्धैः समकल्पाः तुल्या इत्यर्थः, जधा गिहत्था “माता मे पिता मे" [आचा० श्रु० १ अ० २ उ० १ ० १] त्ति एवमादिभिः सङ्गैर्बद्धाः । अण्णमण्णसमुच्छिता णाम माता पुत्ते मुच्छिता पुत्तो वि मातरि, एवं भवन्तोऽपि शिष्या-ऽऽचार्यादिभिः परस्परं संबद्धाः । अन्यच्चेदं कुर्वीत-पिंडवातं गिलाणस्स ज सारेध दलाध य, पिण्डस्य पातः पिण्डपातः भैक्षम् , एवं पिंडवायं गिलाणस्स आणेत्ता देध, यच्च परस्परतः सारेध वारेध [चोदेध ] पडिचोदेध सेजातो उद्ववेध त्ति, जं च गिलाणस्स आयरिय-वुड़-मामाएसु आहार-उबधि-बसधिमादिएहि य उवग्गहं करेह ॥ ९॥ १ अतियाए वा० मो० ॥ २ नाम नाभ्य° चूसप्र०॥ ३ क्खो प° वा० मो०॥ ४ दु ख १ । उ पु २॥ ५ मण्णेसु मुखं ११ पु २ वृ० दी । मण्णे समुखं २ ॥ ॥ ११०॥ in anal For Private Personal Use Only jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy