________________
२१२. एवं तुन्भे सरागत्था अण्णमण्णमणुव्वसा।
णट्ठसप्पधसब्भावा संसारस्स अपारगा ॥१०॥ २१२. एवं तुब्भे सरागत्था अण्णमण्णमणुब्बसा. सिलोगो। रागत्थिता सरागत्था सदोस-मोहा । अन्योन्यस्य | अनुगता वशं अणुव्वसा । णट्ठसप्पधसब्भावा, शोभनः पन्थाः सत्पन्थाः ज्ञानादि, सतो वा भावः सद्भावः, सत्पथसब्भावो नाम यथार्थोपलम्भः । संसारस्स अपारगा पारं गच्छन्तीति पारगाः, न पारगा अपारगाः ॥ १०॥ एवं भासमाणेसु
२१३. अह ते पडिभासेज भिक्खू मोक्खविसारदो।
एवं तुभेऽवभासंता दुवक्खं चेव सेवधा ॥११॥ २१३. अह ते पडिभासेज० [सिलोगो] । अथेत्यानन्तर्ये, तान् प्रतिभाषते भिक्ख मोक्खविसारदो. विसारदो नाम सिद्धान्तविज्ञायकः । स किं पडिभासति ?, एवं तुब्भेऽवभासंता दुवक्खं चेव सेवधा । दुपक्खो णाम संपराइयं कम्मं भण्णति गृहस्थत्वं वा ॥ ११ ॥ किश्च
२१४. तुम्मे भुंजह पाएसु गिलाणो अभिहडं ति य।
तं च बीओदगं भोचा तमुद्देसादि जंकडं ॥१२॥ १ परिभासिज्जा खं २ पु १ पु २ ० दी । परिहासिज्जा खं १॥ २ मे पभासेंता सं १ ख २ पु १ पु २ वृ. दी। मे विभासेंता पुचूपा०॥ ३°मे विभा पु०॥ ४ गिलाणा अभिहडं ति य ख १ पु २ गिलाणाभिहडं ति य ख २। गिलाणाभिहडम्मि य पु१॥ ५बीतोदगं खं २॥
Jain Education Internatonal
For Private
Personal Use Only
www.jainelibrary.org.