SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं एयगडंग पढमो सुयक्खंघो सुत्तं ३ उवसग्गपरिणझवणं | तइउद्देसो ॥१११॥ XOXOXOXXXXXXXXXX २१४. तुम्मे भुंजह पाएम० सिलोगो । तुब्भे जेहिं भिक्खाभायणेहिं भिक्खं गेहध तेहि आसंगं करेध, आजीवका परातकेसु कंसपादेसु भुंजंति, आधारोवकरण-सज्झाय-झाणेसु य मुच्छं करेध, गिलाणस्स य पिंडवातपडियाए गंतुमसमत्थस्स भत्तं मत्तेहिं कुलगेण वा अण्णतरेण वा मत्तेहिं अभिहडं भुंजध, एवं तुन्भेहिं पायपरिभोगेधि बंधोऽणुण्णातो भवति, अन्तरा य कायवधो सो य तुध णिमित्तं, आणंतो भत्तिमतो वि कम्मबंधेण लिप्पति, पाणिपायं पि ण य कायव्वं जति पादे दोसो, स च किं तुज्झ देतो णट्ठसप्पधसब्भावो ? उदाहु सेप्पधि वट्टति ? । अविण्णाणा य मिगसरिसा तुन्भे, जेण असंकिताई संकध संकितट्ठाणाई ण संकध त्ति-तं च बीओदगं भोच त्ति कंदमूलाणि ताव सयं भुंजध, सीतोदगं पिबध, एवं पुढवि-तेउ-बाउवधे वट्टध, जं च छक्कायवधणणिप्फण्णं उद्देसियं तं भुंजध, तुब्भे चेव गिहत्थसरिसा पावतरा वा गिहत्थेहिं, येन ते गृहस्था अनभिगृहीतमिथ्यादृष्टयोऽपि भवन्ति, न तु भवन्तः, जेण अभिग्गिहीतमिच्छद्दिहिणो साधुपरिवायं च करेध । दव्वं खेत्तं कालं सामत्थं चऽप्पणो वियाणित्ता कीतकड-ऽच्छेजादिसु वि दोसा भाणितव्वा ॥ १२ ॥ ते एवं असंजतेहिंतो वि पावतरा कता समाणा महता अपत्तिएण२१५. लित्ता तिव्वाभितावेणं उजाता असमाहिता। णातिकंडइयं साधु अरुकस्सावरज्झति ॥ १३ ॥ १ परकीयेषु कांस्यपात्रेषु भुञ्जन्ति, आहारोपकरण-॥ २ पात्रपरिभोगैः ॥ ३ तव ॥ ४ पात्रे ॥ ५ सत्पथे ॥ ६ भिलेवेणं चूपा०॥ ७उजिझया पृ.दी. । उज्जया सं १ पु१। उज्जत्ता खं २ उज्जया। पु२॥ ८सेयं अरुयस्सा सं १सं २ पु१पु २० दी०॥ ९ वरुजाति पु २ चूपा.॥ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy