SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१५. लिता [तिव्वाभितावेणं. सिलोगो] । तिव्वामितावो णाम तीव्रोऽमर्षः । दसणमोहणिज्जकम्मोदएणं कोध-माण-कसायोदएण य लित्ता। उजाता णाम शून्या । एतदेव व्याचष्टे-अण्णाणा दंसण-चरित्तेहिं असमाहिता, तैरेव | विहीणा । णातिकंडुइयं साधु त्ति जधा कंडुइयं [ग] साधु त्ति, तं अरुकस्स अवरज्झति, पञ्चय पीडाहेतुत्वात् , एवं साधुहीलणा वि अपत्या। अधवा-"लिता तिब्वाभिलेवेणं" तेण मिच्छादसणाधमलेवेण लित्ता गुणेहिं शून्या बुद्ध्यादीहिं असमाहिता आतुरीभूता भणंति-जुत्तं णाम तुब्भेहिं अम्हे गिहत्थसरिसा काउं पापतरा वा, तेऽत उच्यन्ते-णातिकंडइतं साधु, साधु णाम सुङ, अरुअं हि रुजमाणं खजइ, तं जतिण(?जत्तेण) सुद्द कंडूइजइ, 'तेतेणातिकंडूइणं ण साधु, अवरुज्झति अगस्स अरुअइत्तस्स वा, अर्थात् प्राप्तं अतिकंडुइयं ति भृशमपराध्यते, नातिरूढव्रणस्य, एवं यद्यहं त्वया नातिनिष्ठुरं उक्तो भविष्यति ततोऽहमपि नातिनिष्ठुरमेापशपत् (?) त्वया वाऽहं यत्किञ्चन प्रलापिनाऽसम्बद्धसमकल्लोऽपदिष्टः, न चाहं तैर्गुणैयुक्तः, भवन्तस्तु कन्दमूलोदकभोजिनः उद्दिश्यकृतभोजिनश्च सच्छासनप्रत्यनीकाश्च तेन न कथं गृहस्थैः पापतरं ? इति ॥ १३ ॥ एवम् २१६. तत्तेण अणुसहा ते अपडिण्णेण जाणया। ___ण एस णिति मग्गे असमिक्ख वती किंती ॥१४॥ १°णा ण दंसपु० सं० मो०॥ २°धवले सं० वा. मो०॥ ३ तेतेण एतेनेत्यर्थः ॥ ४°वापशवत् पु० । 'वापश्ययत् वा० मो०॥ ५णियए मग्गे पु १० दी। नितमओ मग्गो खं १ । निइओ मग्गो पु२॥ ६ मिक्खा खं १ ख २ पु१ पु२॥ ७गिती पु१॥ Jain Educati ational For Private & Personal Use Only jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy