SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिबुण्णिजयं पूयगडंगसुत्तं सुयक्खंधो ।११२॥ २१६. तत्तेण अणुसहा ते० सिलोगो । तत्त्वं तथ्यं सद्भूतं नानृतमित्यर्थः । अणुसट्ठा णाम अणुसासिता । ते इति आजीविकाः बोडियादयो ये चोदिश्यभोजिनः पाखण्डाः । अपडिण्णेणं ति विसय-कसायणियत्तेण जाणएण एवं वुत्ता भणंति–ण एस णितिए मग्गे, णितिओ णाम नित्यः अव्याहतः एषः, असमीक्ष्य वाचिकी कृतिर्वा । कृतिर्नाम कुशलकृतिः, ol पौर्वापर्यसम्बन्धसद्भावार्थोपलम्भस्तु सर्वज्ञज्ञानाद् युक्तः । अथवोपदेश एवायम्-तत्तेण अणुसहा ते अपडिण्णेण जाणए ति । कहमणुसट्ठा ?, ण एस णितिए मग्गे, न एष भगवतां नीतिको मार्गः, 'नेतिको नाम नित्यः । एष हि असमीक्ष्य भवद्भिरेव वाचा चटकरमात्रा वा कृतिः कृता ॥ १४ ॥ किञ्चान्यत् २१७. एरिसा जावई एसा अग्गि बेल्ल व्व करिसिता। 'गिहिणो अभिहडं सेयं भुंजितुं ण तु भिक्खुणो ॥१५॥ २१७. एरिसा जा वई एसा० सिलोगो । एरिसा णाम येयमुक्ता 'तुब्भे संबद्धसमकप्पा वयं न' [श्लो० २११] इति एषा न निर्वाहिका । कधं ?, अग्गि बेल्ल व्व करिसिता, बिल्वो हि मूले स्थिरः अग्रे कर्षितः, एवमियं वाग् भवतां संकल्पस्थूरा, निश्चयकृता न हि भवन्तः, न सम्बद्धकल्पाः, तच्चोक्तम् – 'कन्दमूलादि-उदिश्यभोजित्वाच्च' [ श्लो० २१४] । यतश्चैवं तेन नैष भवतां वानिश्चयः सुन्दरः । अथवा- "एरिसा मे वई एसा अग्गे वेलु व्व करिसिति" त्ति, जधा व १नितिको सं० मा० मो० ॥ २ एरिसा मे वई पसा अग्गे वेलु व्व चूपा० । एरिसा जावई एसा अग्गे वेणु व्व खं १ पु १ पु २ वृ० दी । एरिसा ते वई एसा अग्गे वेणु व्व ख २॥३ गिहिणं खं १ पु १ पु २ चूपा० ॥ ४ भिक्खुणं खं १ ख २ पु १ पु२ वृ० दी.॥ ३ उवसग्गपरिणज्झयणं तइउद्देसो XXXXXXXXXXXX ॥११२॥ Jain Edu a l For Private Personal Use Only Jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy