SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ वंसीकडिल्ले वंसो[s]मूलच्छिण्णो न शक्यते अन्योन्यसम्बन्धत्वान्न शक्यतेऽधस्ताद् उपरिष्टाद्वा कर्षितुम् । यथाऽसौ वंसो ण णिव्वहति एवं भवतामपि इयं वाग् न निर्वाहिका, तत्र अनिर्वाहिका 'गिहिणो अभिहडं सेयं, भवन्तो हि सम्प्रतिपन्नाः 'निर्मुक्तत्वात् संसारान्तं करिष्यामः' तन्न निर्वहति, कथम् ?, यद् भवतां ग्लायतामग्लायतां गृहस्थः कन्दादीनां मात्रेणाऽऽनयित्वा ददाति तत् किल भोक्तुं श्रेयः, न तु यद् भिक्षुणाऽऽनीतमिति, एषा हि वागू भवतां न निर्वाहिका । कथम् ? गृहस्था ईयां न शोधयन्ति, आगच्छतो चास्य कश्चिद् व्यापादः स्यात् । कश्चानुक्त एवं ब्रूयात् ? यथा-गृहिणो अभिहडं सेयं, भुंजितुं ण तु भिक्खुणो॥ १५ ॥ किश्च २१८. धम्मपण्णवणा एसा सारंभाण विसोधिया। ण तु एताहिं दिट्ठीहिं पुव्वमासि पैकप्पितं ॥१६॥ | २१८. धम्मपण्णवणा एसा० सिलोगो। धम्मस्स पण्णवणा एसा हिया, इदाणिं धम्मपण्णवणा 'गिहत्थाणीयं सेयं, ण पव्वइताणीतं' इति । सारंभाण विसोधिया, सारंभा णाम गिहत्था तेषां पापविशोधिका, ते हि भवद्भ्यो ददतो विशुध्यन्ते, न तु प्रव्रजिताः दाणधम्मेण संयुज्यन्ते, स्यादानयन्ति ते गृहीभूत्वा यतयः पापेन सम्बध्यन्ते । ण तु एताहिं दिट्ठीहिं, नेति प्रतिषेधे, दृष्टि[भिर्नाम ग्रहैः, न भवद्भिरेताभिदृष्टिभिः पूर्व प्रकल्पितमासीत् । प्रकल्पितं प्रदर्शितमित्यर्थः । का दृष्टयः ?, यादृशं किल गृहस्थानां तादृशमस्माकमपि अन्योन्यं किल सारयित्वा....:, न चानुकम्पताम् , अनुभवन्तोऽपि १ गिहिणी अभिहितं शेवं भवन्तो चूसप्र०॥ २णा जा सा खं १ खं २ पु १ पु २ वृ• दी.॥ ३ पकप्पियं खं १ पु १ पु२ । पगप्पियं खं २॥ ४ परिसायियईदााण पु० । एरिसाहियइंदाणि सं० । एसिसाहियईदाणि वा• मो० ॥ XXXXOXOXOXOXOXOXOXOXO JainEducatalog For Private Personal Use Only
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy