________________
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः । भारतं मानवा धमाः साङ्गो वेदश्चिकित्सितम् ॥१॥
एषामुत्तरःएरंडकट्ठरासी जघेह गोसीसचंदणपलस्स । मोल्लेण होज सरिसो कत्तियमेत्तो गणिजतो ? ॥१॥ तध वि णिगरातिरेगो सो रासी जध ण चंदणसरिच्छो । तह णिग्विण्णाण महाजणो वि सोज्झे विसंवदति ॥ २ ॥ एक्को सचक्खुगो जध अंधलयाणं सएहिं बहुएहिं । होति पहे गहियब्वो बहुगा वि ण ते अपेच्छंता ॥ ३ ॥ एव बहुगा वि मूढा ण पमाणं जे गति ण याणति । संसारगमणगुविलं णिउणस्स य बंध-मोक्खस्स ॥ ४ ॥
ततो वादं णिरे किच्चा, तत इति ततः कारणात्, वादो णाम छल-जाति-निग्रहस्थानवर्जितः, निरं णाम पृष्ठतः, वादं निरे कृत्वा ते इति ते आजीविकाद्याः सामयिकाः मरुकाश्च विविधाः प्रगल्भिता दृष्टीभूता इत्यर्थः ॥ १७ ॥
२२०. राग-दोसाभिभूतप्पा मिच्छत्तेण अभिया।
अकोसे सरणं जति टंकणा इव पव्वतं ॥१८॥
१"पुराण मानवो धर्मः साङ्गोपाङ्गचिकित्सकः । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥" मनुस्मृतौ अ० १२ श्लो० ११० अनन्तरं प्रक्षेपकः ॥ २ निर्विज्ञानः महाजनः अपि ॥ ३ आओसे खं २ पु २ । आतोसे खं १॥
Jain Educat
For Private Personal Use Only
Delibrary.org