SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं रायगडंगसुत् ॥११३॥ ग्लानकृत्यं गृहस्थैः कारयन्ति, अत्र तावदावयोः साम्यम् , येन भवन्तो गृहस्थैः कारयन्ति प्रागुक्तं ग्लानस्य न कार्यम् , मा भूत् सम्बद्धसमकल्पाः अभविष्यन् । इदानीं स एव ग्लानो गृहस्थैः कारयन् तत्कृतमनुजानते, भवन्तश्च तत्कारिणः तहेषिणश्व एतां दृष्टिं भावयन्तः कथं सम्बन्धसमकल्पा न स्युः ? इति ॥ १६ ॥ किञ्च त एवम् २१९. सव्वाहिं अणुजुत्तीहिं अचएंता जवित्तए। ततो वादं 'णिरे किच्चा ते भुजो वि' पगम्भिता ॥१७॥ २१९. सव्वाहि अणुजुत्तीहिं. सिलोगो । योजनं युक्तिः, अनुयुज्यत इति अनुयुक्तिः, अनुगता अनुयुक्ता वा युक्तिः अनुयुक्तिः । सर्वैः हेतु-युक्तिभिः सतर्कयुक्तिभिर्वा अचएता अशकुबन्तः जवित्तए त्ति णिजढमित्यनर्थान्तरम् । कधंण चएंति !, यथा कश्चित् कुबलीवदं भग्नं वाउवसयसरीरं विचिक्रीषुः परेणोच्यते - उत्थाप्यतां तावदयं गौः, ततो यदि शक्ष्यति तत एव ग्रहीष्यामि । स जानानः 'नैष शक्ष्यति' इति ब्रवीति- यदि ते रोचते एवमेवायं गृह्यताम् , नन्वेषोऽव्यङ्गशरीरो निरुपहतवपुर्न दृश्यते ॥ एवं सामयिक आह-मरुको वा समय इति । परैरुच्यते- येन परीसहेन परीक्षामहे । ततो ब्रूते-किमत्र परीक्षया ?, प्रत्यक्ष एवायं दृश्यते बहुजनपरिगृहीतः, ईश्वरस्वामिनं प्रतिपन्नाः, यदि नैतं तत्त्वं स्याद् नैवात्र बहुजनोऽभिप्रसज्यते । लौकिका अपि ब्रुवते ३ उवसमापरिण झयणं तइउदेसो ॥११३॥ १जहित्तते खं २ ॥२णिराकिच्चा खं १ ख २ पु २ वृ० दी० ॥ ३ विप्पगभियं खं १॥४परीसहेन इति पु० सं० नास्ति । Jain Educand For Private & Personal Use Only wjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy