________________
णिन्जुचिचुण्णिजयं सूयगडंग
पढमो सुयर्खधो
सुर्च
|३ उवसग्ग
॥११४॥
परिणज्झयणं
२२०. रागदोसाभिभूतप्पा० [सिलोगो] । रज्यते येन आत्मपक्षे स रागः, परपक्षे द्वेषः, अभिभूताः पराजिता इत्यर्थः, राग-द्वेषाभ्यामभिभूतो येषामात्मा 'तेमे राग-दोसाभिभूयप्पा । मिच्छत्तेण अभिया अभिभूया इत्यर्थः । त एवमुक्ताः रोषवशा लोहिताक्षाः भृशममर्षोद्गमप्रस्पन्दिताधरौष्ठाः जिता अवदातैर्हेतुभिर्निर्ग्रन्थसूत्रैः पराजिताः अक्कोसे सरणं जंति, प्रायेण दुर्बलस्य रोषो उत्तरं भवति आक्रोशश्च, रुदितोत्तरा हि स्त्रियः बालकाश्च, क्षान्त्युत्तराः साधवः । दृष्टान्तःटंकणा इव पव्वतं, टंकणा णाम म्लेच्छ जातयः पार्वतेयाः, ते हि पर्वतमाश्रित्य सुमहन्तमवि अस्सबलं वा हत्थिबलं वा प्रारभन्ते आगलिन्ति, पराजिताः सुशीघ्र पर्वतमाश्रयन्ति, [एवं ] कुतीर्थाः पराजिताः आक्रोशयन्ति यष्टि-मुष्टिभिश्चोत्तिष्ठन्ति, न ते प्रत्याक्रोष्टव्याः । इदमालम्बनं कृत्वाअकोस-हणण-मारण-धम्मभंसाण बालसुलभाणं । लाभं मण्णति धीरो जधुत्तराणं अलाभम्मि ॥१॥
]॥ १८॥ २२१. बहुगुणप्पकप्पाई कुन्जा आतसमाहितो।।
जेणऽण्णे ण विरुज्झेज तेण तं तं समायरे ॥ १९॥ २२१. बहुगुणप्पकप्पाई सिलोगो। गुणा पकप्पिजति जेहिं ताई गणप्पकप्पाई । गुणप्पकप्पो णाम येनाऽऽत्मपक्षः | प्रसाध्यते परपक्षश्चोभामीयते, अथवा सर्वपरीक्षकाविरुद्धो दृष्टान्तोऽबाध्यो हेतुर्वा । उक्तं हि
तइउद्देसो
॥११४॥
१'तेमे ते इमे इत्यर्थः ॥२°प्पातिं खं १॥३ अत्तसमाहिते खं १ खं २ पु १पु२॥४ जेणऽण्णो ण खं १ खं २ पु १ पु२॥
Jain Educ
a
tional
For Private & Personal Use Only
wlaw.jainelibrary.org