SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ "लौकिक-परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः हेतु-प्रतिज्ञादयः।" [. ] आतसमा| हितो वत्तए । आत्मसमाधिर्नाम "दव्वं खेत्तं कालं सामत्थं चऽप्पणो वियाणित्ता।" [ ] इति, अधवा "के अयं पुरिसे ? कं च णते ?" [भाचा० श्रु० १ अ० २ उ० ६ सू० ४ ] त्ति, एवं तथा तथा यथाऽऽत्मनो समाधिर्भवति । उक्तं हि-"पडिपक्खो णायव्वो०" [ ]। अधवा आत्मसमाधिर्नाम यथा परतो न घातो भवति बाधा वा। किंच-जेणऽण्णे ण विरुज्झेज, येन चोक्तेन अण्णस्स उवघातो ण भवति, तथा प्रतिज्ञादयो वक्तव्याः यथा च सिद्धान्तविरुद्धा न भवन्ति ॥१९॥ ___ कथं विरुध्यते ?, यो ब्रूयात्-त एव हि कृतोद्दिश्यभोजित्वाद् गृहितुल्याः, साधवस्तु मूलोत्तरगुणोद्यताः शरीरे | चानपेक्षाः, ततश्चातिप्रसक्तस्य लक्षणस्य निवृत्तये त्वपदिश्यते-इमं च धम्ममादाय० सिलोगो । अथवा तैः परतत्रैरपदिष्टम्-नकृत्यं हि न कर्तव्यम्, मा भूत् सम्बद्धसमकल्पः, तदेतमपदिश्यते२२२. इमं च धम्ममादाय कासवेण पवेदिदं । कुज्जा भिक्खू गिलाणस्स अगिलाणेण समाधिए ॥ २०॥ २२२. इमं च धम्म [ सिलोगो] । न यथा भवतां निरनुकम्पो धर्मः, अस्माकं हि इमं च धम्ममादाए कासवेण पदेयं । अथवा ये ते उक्ता उपसर्गा एते हि अग्लायता सोढव्याः, ग्लायतो हि द्रव्यपरीषहा भवन्ति, नग्लायमानस्य न १'मायाय सं १ पु १ पु २। मादाप चूपा०॥ २ अगिलाए स' सं १ खं २ पु१पु २ . दी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy