SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पढमो -णिज्जुत्तिसुण्णिजयं सूयगडंग सुयखंधो ३ उवसम्गपरिणझयणं ॥११५॥ तइउद्देसो कर्त्तव्यम् , कधं । इमं च धम्ममादाय इति यद् वक्ष्यामः तं धर्ममादाय गृहीत्वा कासवेण पवेदिदं कासवग्रहणात् तीर्थकरेणैवेदं स्वयं प्रवेदितम् , न तु स्थविरैः । किश्चान्यत्-कुर्याद भिक्ख गिलाणस्स ग्लायते रोगेणान्यतरेण वा प्रथम| द्वितीयादिपरीषहादिना, अगिलाणेण अनार्दितेन अव्यथितेन राजाभियोगवत् समाधिए ति आत्मनः समाधिहेतोः कर्त्तव्यम् । ग्लानस्य वा अथवा समाधीए कायव्वं, ण मणोदुक्कडेण ॥ २०॥ किश्च न केवलं उबसग्गा एव अहियासेयव्वा ज्ञात्वा सोढव्याः२२३. संखाय पेसलं धम्मं दिहिमं परिणिन्खुडे। उवसंग्गे अधियासेंतो अमोक्खाए परिव्वएज्जासि ॥ २१ ॥ त्ति बेमि ॥ ॥उवसग्गपरिणाए ततिओ उद्देसओ सम्मत्तो ३-३॥ २२३. संखाय पेसलं धम्मं० सिलोगो । संखा अट्ठविधा, तं जधा-णामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा | परिमाणसंखा गणणासंखा जाणणासंखा भावसंखा । तत्थ जाणणासंखाए अधियारो। संख्याय ज्ञात्वा । पेसलं दव्वे भावे य, व्वे जं दव्वं पीतिमुत्पादेति आहारादि, भावपेसलस्तु सर्ववचनीयदोषापेतो भव्यानां धर्म एव । सो धर्मो दुविधो-सुतधम्मो चरित्तधम्मो य । कस्य तौ प्रीतिमुत्पादयेयाताम् ?, दृष्टिमानिति दृष्टिमतः । सम्यग्दृष्टिः परिनिर्वृतः शीतीभूत इत्यर्थः । उवसग्गे अधियासेन्तो उपसर्गा ये उक्ताः ये च वक्ष्यमाणाः तान् सर्वानधिया[सयन सहन्नित्यर्थः । १संखाए खं १ खं २ पु १ पु २ ॥ २ सग्गे नियामित्ता आमोक्खाए खं २ पु १ वृ० दी० । सग्गे नियापत्ता आमोक्खाए खं १ । सग्गे नियामित्ता आमुक्खाय पु २ ॥ ॥११५॥ Jain Education national For Private Personal Use Only Magainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy