________________
अ[मोक्खाए] मोक्षापरिसमाप्तेः । समन्ता वयेजासि परिवयेजासि । मोक्षो द्विविधः-भवमोक्षो सम्बकम्ममोक्खो य । उभयहेतोरपि अमोक्षाय परिव्रजेः इति ब्रवीमि ।। २१ ॥
॥ उपसर्गपरिज्ञायां तृतीयोद्देशकः ३-३॥
[उवसग्गपरिणज्झयणे चउत्थो उद्देसओ ]
वुत्तं निजुत्तीए "हेतुसरिसेहिं अहेउएहिं" [ गा० ४२ ] हेत्वाभासैरित्यर्थः । कथमहेतवो हेतुसदृशाः ?, वक्ष्यति हि"सुहेण सुहमजेमो” वणिजवत् [श्लो० २२९] । तथा च "जधा गंड पिलागं वा" [ श्लो. २३३ ] एवं सीलक्खलिया अण्णउत्थिया तब्भावुकाश्च ॥
२२४. आहंसु महापुरिसा पुच्विं तत्ततवोधणा।
भोचा सीतोदगं सिद्धा तेत्थ मंदे विसीदति ॥१॥ २२४. [आहेसु महापुरिसा० सिलोगो । ] आहंसुरिति आहुः । के ते ? महापुरिसा पहाणा पुरिसा, राजानो
१ उदएण सिद्धिमावन्ना खं १ ख २ पु १ पु २ वृ० दी० । उदतेण खं २ ॥ २ तत्थ मंदे विसीयति खं १ पु २ । तत्थ मंदो विसीयति सं २ । तत्थ मंदाऽवसीयति पु१॥
Jain Education anal
For Private & Personal Use Only
www.jainelibrary.org.