SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पढमो णिन्जुत्तिचुणिजुयं स्यगडंग सुयक्खंधो सुर्च | ३ उवसमापरिणज्झयणं चउत्थुदेसो ॥११६॥ भूत्वा वनवासं गता पच्छा णिव्वाणं गताः । पुट्विं तत्ततवोधणा, पुन्विमिति अतीते काले केचित् त्रेतायां द्वापरे च, तप एव धनं तपोधनम् , तप्तं तपोधनं यैस्त इमे तत्ततवोधणा पञ्चाग्नितापादि । लोइयाणं तेते' महापुरिसा, अस्माकं तु यदा सामन्नं प्रतिपन्नाः तदा महापुरिसा । भोचा सीतोदकं सिद्धा, सीतोदगं णाम अपरिणतं, तेण सोयं आयरंता व्हाण-पाणहत्थादीणि अभिक्खणं सोएंता तथाऽन्तर्जले वसन्तः सिद्धि प्राप्ताः सिद्धाः । एवं परम्परश्रुति श्रुत्वा अनानादिपरीषहाजिताः तत्थ मंदे विसीदंति, तत्रेति तस्मिन्ननानकव्रते फासुगोदयपाणे व त्ति ॥ १॥ तत्थ से २२५. अभुंजिय णमी वेदेही रामाउत्ते य मुंजिया। बाहुए उदयं भोच्चा तधा नारायणे रिसी ॥२॥ २२६. आसिले देविले चेव दीवायण महारिसी। पारासरे दगं भोच्चा बीताणि हरिताणि य॥३॥ १ तेते' एते इत्यर्थः ॥ २ उत्तराध्ययनसत्के नवमे नमिपव्वज्जज्झयणे नमिराजर्षिः ॥ ३ गमउत्ते सं १ पु १। रामगुत्ते खं २ पु २ वृ० दी। ऋषिभाषितेषु प्रयोविंशे रामपुत्तियज्झयणे रामपुत्ते इति नाम वर्तते ॥ ४ऋषिभाषितेषु बाहुकायण चतुर्दशम् ॥ ५ तारागणे खं १ खं २ पु १ पु २ । तारायणिजज्झयणं षट्त्रिंशत्तमं ऋषिभाषितेषु । नारायणे वृ• दी०॥ ६ असिले ख १ । "आसिले इत्यादि । आसिलो नाम महर्षिः, तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीज-हरितादिभोगादेव सिद्धा इति श्रूयते ।" इति वृत्ति-दीपिकयोर्व्याख्याने आसिलो देविल इति च पृथगृषितया निर्दिष्टौ स्तः, किञ्च ऋषिभाषितेषु तृतीयमध्ययनं दविलज्मयणं नाम वर्त्तते तत्र "असिएण दविलेणं अरहता इसिणा बुइत" इत्यत्र पाठे असिएणं इति गोत्रोक्तिर्वर्तते न पृथगृषिनाम, नापि ऋषिभाषितेषु आसिलनामकमध्ययनमन्यद् दृश्यत इत्यत्रार्थे तज्जैविचार्यम् । ७पारासरियज्झयण ऋषिभाषितेषु नास्ति । | ॥११६॥ Jain Educat i matonal For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy