________________
२२७. एते पुट्विं महापुरिसा आहिता इह सम्मता ।
भोच्चा 'सीतोदगं सिद्धा जह मेतमणुस्सुतं ॥४॥ २२५-२२७. एते पुम्वि महापुरिसा० [सिलोगो]। प्रधानाः पुरुषाः महापुरुषाः । आहिता आख्याताः । इह सम्मत त्ति इहापि ते इसिभासितेसु पढिजंति । णमी ताव णमिपव्वजाए [उत्त० अ० ९], सेसा सव्वे अण्णे इसिभासितेसु । आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविला-ऽऽसिल इति वक्तव्यम् । एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य भुजंताणं ज्ञानान्युत्पन्नानि, यथा भरतस्य आदंसगिहे णाणमुप्पण्णं, तं तु तस्स भावलिंगं पडिवण्णस्स खीणचउकम्मस्स गिहवासे उप्पण्णमिति । ते तु कुतित्था ण जाणंति-कस्मिन् भावे वर्तमानस्य ज्ञानमुत्पद्यते ? कतरेण वा संघतणेण सिज्झति ? । अजानानास्तु ब्रुवते ते नमी आद्या महर्षयः भोच्चा सीतोदगं सिद्धा, भोच्च त्ति भुञ्जाना एव सीतोदगं कन्दमूलाणि च जोइं च समारम्भन्ता । जह मेतमणुस्सुतं ति भारध-पुराणादिसु । एवं एताहि कुस्सुतीउवसग्गेहिं उवसग्गिजमाणाणं [ण ] केवलं सारीरा एव उवसग्गा मानसा अपि उपसर्गा विद्यन्ते, यां श्रुतिं श्रुत्वा मनसा विनिपातमापद्यन्ते ॥ २॥ ३ ॥ ४ ॥ कथम् ? उच्यते
२२८. तत्थ मंदा विसीदति वाहच्छिण्णा व गद्दभा।
पितो अणुधावंति पीढसप्पीव संभमे ॥५॥ १पुवं महा खं १ पु १ पु २ । पुव्वमहा' खं २॥ २ अक्खाया इह पु २॥ ३ बीओदगं सिद्धा इति मेतम सं १ ख २ पु१पु २ वृ० दी०॥ ४ एतत् चूर्णिकृत्समाधान न सम्यगवगम्यते ॥ ५पिटुतो परिसप्पंति खं १खं २ पु १ पु २ . दी० ॥ ।६पिट्टिसप्पीव पु२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.