SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं स्यगडंगसुत्तं ३ उवसग्गपरिणज्झयणं चउत्थुद्देसो ॥११७॥ XXXXXXXXXXXX २२८. तत्थ मंदा विसीदतिः । तस्मिन्निति कुश्रुतिउपसर्गोदये मंदा अबुद्धयः विसीतंति फासुएसणिजे छक्काएसु अ परिहरितव्वेसु । दिट्ठतो-वाहच्छिण्णा व गद्दभा भारेणेत्यर्थः, खन्धेन पृष्ठेन वा । एवं ते परसामयिका कर्मगुरुगा "लुक्खमणुण्हमणियतं" [ ] एरिसेण लूहेण अजवेन्ता अस्नानादि-तव-संजमगुणे य गुरुए अचएन्ता | वोढुं त्वरितमोक्षाध्वगानां साधूनां लघुभूतानां पीढाभ्यां परिसर्पतीति पीढसप्पी, सम्भ्रमन्ति तस्मिन्निति सम्भ्रमः, जनस्या| न्यस्य त्वरितमग्गिभयात् णस्सितुकामो किल पीढसप्पी दूरातोज्झितोऽपि जणं धावंतं पिट्ठतोऽणुधावंति, एवं ते वि किल संसारभीरवो मोक्षप्रस्थिताः सीतोदगादिसङ्गात् संसार एव पडन्ति ॥ ५ ॥ इदानीं शाक्याः परामृश्यन्ते २२९. इहमेगे तु मण्णंते सातं सातेण विजती। जित स्थ आयरियं मग्गं परमं ति समाधिता ॥६॥ २२९. इहमेगे तु मण्णंते सातं सातेण विजती० [सिलोगो] । सायं णाम सुखं श्रोतादि, तं सातं सातेणेव लभ्यते, सुखं सुखेन लभ्यत इत्यर्थः, व सुखेन मोक्षसुखं गच्छामः, दृष्टान्तो वणिजः । तुब्भे पुण परमदुक्खितत्वात् जित त्थ आयरियं मग्गं, जिता नाम दुःखप्रव्रज्यां कुर्वाणा अपि न मोक्षं गच्छत, वयं सुखेनैव मोक्षसुखं गच्छाम इत्यतो भवन्तो जिताः, तेनास्मदीयार्यमार्गेण परमं ति समाधि[त] त्ति मनःसमाधिः परमा । असमाधीए शारीरादिना दुःखेनेत्यर्थः ।। ६ ॥ * ॥११७॥ १भासंति खं १ खं २ पु १ पु २ पृ० दी । मण्णते वृपा० ॥ २ जे तत्थ ख १ खं २ पु १ पु २ वृ० दी. ॥ ३ आरितं म सं १पु१ पु २॥ ४ च खं१ खं २ पु १ पु २ वृ० दी. चूपा० २३० गाथाचूर्णौ ॥ ५समाहिए खं १। समाहितो खं २ । समाहियं पु १ पु २॥ Jain Education ational For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy