SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३०. मा एतं अवमण्णंता अप्पेणं बहुं लुपध । एतस्स अमोक्खाए अयहारीव जूरचा ॥७॥ २३०. मा एतं अवमण्णंता० सिलोगो । अ-मा-नो-नाः प्रतिषेधे, अथ तद् बुधप्रणीतं सुखात्मकं मार्गमवमन्यमानाः आत्मानमात्मना वञ्चयतेत्यर्थः, दूर दूरेण सुखातो छिन्दध । दिर्सेतो-एतस्स अमोक्खाए अयहारीव जूरधा । त एवं वदन्तः प्रत्यङ्गिरादोषमापद्यते । कधं ?, इधमेगे तु मण्णंता सातं साते ण विजते, इहेति इह नैर्ग्रन्थशासने सातं साते न विद्यते । का भावना ?-न हि सुखं सुखेन लभ्यते । यदि चेतमेवं तेनेह राजादीनामपि सुखिनां परत्र सुखेन भाव्यम् , नारकाणां तु दुःखितानां पुनर्नरकेनैव भाव्यम् । तेन सायासोक्खसंगेन जित स्थ आयरियं मग्गं, जिता नाम शिरस्तुण्डमुण्डनमपि कृत्वा सम्यग्मार्गमास्थाय मोक्षं गच्छन्ति । परमं च समाधिता मोक्खसमाधि, इह वा जाऽसंगसमाधि । उक्तं हिनैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १॥ [प्रशम० आ० १२८] मा एतं अवमण्णंता, अ-मा-नो-नाः प्रतिषेधे । एतं ति एतं आरुहतं मग्गं अवमण्णता आत्मानमात्मना बहुं लुपध बहुं परिभविजध । को दृष्टान्तः ?, एयस्स अमोक्खाए अयहारि व्व जूरधा ॥ ७ ॥ कधं ?, जेण तुब्भेव १ मा तेतं खं २ ॥ २ अवमंतित्ता खं १॥ ३ अप्पेणं लुपहा बहुं खं १ खं २ पु १ पु २॥ ४ आमो खं २ पु १ ॥ ५ अओहारे व्व जूरहा ख २ । अयहारि व्व जूरहा खं १ पु १ पु२॥ ६२२९ सूत्रगाथा पुनरावर्त्यते॥ Jain Education Interational For Private & Personal Use Only wwjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy