________________
पढमो
णिज्जुतिचुण्णिजयं सूयगडंगसुचं
सुयर्खधो
३ उवसग्गपरिण
॥११८॥
ज्झयणं
२३१. पाणातिवादे वदंता मुसावादे वैऽसंजता।
अदिण्णादाणे वहता मेहुणे य परिग्गहे ॥८॥ २३१. पाणातिवादे वर्दृता० सिलोगो। स्यात्-कथं प्राणातिपाते वद्महे ?, येन पचना नि] पाचनानि चानुज्ञातानि । उक्तं हिपचन्ति दीक्षिता यत्र पाचयन्त्यथवा परैः । औदेशिकं च भुञ्जन्ति न स धर्मः सनातनः ॥ १॥
[ मुसावादे वि असंजता संजत त्ति अप्पाणं भणध । अदत्तादाणे वि जेसिं जीवाणं सरीराई आहारेति तेहिं अदत्ताई औएह । धेनूनां वत्सवृद्धय नियुञ्जितुं मैथुनेऽपि प्रेष्य-गो-पशुवर्गाणाम् । परिग्रहेऽपि धन-धान्य-प्रामादिपरिग्रहः । एवं कोध माण जाव मिच्छादसणसल्ले इति । एवं तावत् शाक्याः अन्ये च तद्विधाः कुतीर्थाः ॥ ८॥
२३२. एवमेगे तु पासत्था पण्णवेंति अणारिया।
इत्थीवसगता बाला जिणसासणपरम्मुहा ॥९॥ २३२. एवमेगे तु पासत्था० सिलोगो । एवं अवधारणे । ऐते इति एते शाक्याः अन्ये च तद्विधाः । पार्श्व तिष्ठन्तीति पार्श्वस्थाः, केषाम् ?-अहिंसादीनां गुणानां णाणादीण वा सम्मइंसणस्स वा । किम् ?, पण्मति सुहेण सुहं ।
१पाणादिवाए खं १॥ २ असंजता खं २ पु २॥ ३ आह च घेनूनां च सत्वध्या नियुचूसप्र०॥ ४ इत्थीवसगा बाला सं १३१। इत्थीसंगता बाला सं २॥ ५-६ 'एते' एके इत्यर्थः ॥
चउत्थुदेसो
॥११८॥
Jain Educa
t ional
For Private
Personal Use Only
www.jainelibrary.org