________________
अथवा इमं पण्णवेंति दगसोयरियादयो सुखलिप्ता वा अजितेन्द्रियाः इत्थीवसगता बाला जिणसासणपरम्मुहा । किं पण्णवेति ?-विसणिग्घातणे तु कज्जमाणे णत्थि अधम्मो, अप्पणो परस्स वा सुखमुत्पादयतः अप्येवं धर्मो भवति, न त्वधर्मः | ॥९॥ को दृष्टान्तः
२३३. जधा गंडं पिलागं वाणिप्पीलेत्ता मुहत्तगं ।
एवं विण्णवण त्थीसु दोसो तत्थ कुतो सिया?॥१०॥ २३३. जधा गंडं पिलागं वा० सिलोगो । जधा कोइ अप्पणो परस्स वा गंडं पिलागं णिप्पीलेत्ता पूर्व सोणितं वा हिस्सावेति को अधम्मो ?, एवं जो कोइ इत्थिशरीरे शुक्रविषनिर्घात कुर्यात् तत्र को दोषः स्यात् ? । एवं विण्णवण | स्थीसु, एवं अनेन प्रकारेण विज्ञापना नाम परिभोगः एकार्थिकानि, आसेवनादोषः तत्र कुतः स्यात् ? ॥ १० ॥ किञ्च
२३४. जधा मंधातइ पणाम थिमितं पियति दगं ।
एवं विण्णवण स्थीसु दोसो तत्थ कुँओ सिया ? ॥ ११ ॥ २३४. जधा मंधातइ ण्णाम. सिलोगो । मंधातई णाम मेसो । सो जधा उदगं अकलुसेन्तो यण्णुएहिं णिसोदितुं
१वा परिपीलेज खं १ खं २ पु १ पु२। वा परिपीलेत्ता वृ० दी.॥ २°वणित्थीसुखं १ ख २ पु१पु २॥ ३ को सिता खं १ पु१॥ ४ मंधादती खं १ ख २। मंधादप पु २ वृ० दी। मंधायती पु१॥ ५ जती खं १ खं २ पु१पु२॥ । ६°वणिस्थीसुखं १खं २ पु १ पु २॥ ७कमओ खं १ पु१॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org.