________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्वं
३ उवसम्गपरिण
॥११९॥
ज्झयणं
चउत्थुरेसो
(? णिसीदितुं ) गोप्पए वि जलं अणाडुआलेतो पियति, एवमरागो चित्तं अकलुसेन्तो जइ इथि विण्णवेति को तत्थ दोसो ? । उक्तं च-"प्राप्तानामुपभोगः शब्द-स्पर्श-रूप-रस-गन्धानाम् ।" [
]॥ ११ ॥ किञ्च२३५. जधा विहंगमा पिंगा थिमितं पियति दगं ।
एवं विण्णवण त्थीसु दोसो तत्थ कुतो सिया? ॥१२॥ २३५. जधा विहंगमा पिंगा. सिलोगो । विहायसा गच्छन्ती विहंगमा पिंगा पक्खिणी आगासेणऽवचरंती उदगे अभिलीयमाना अविक्खोभयंती तंजलं चंचूए पिबति । एवं विण्णवण स्थीसु, एवमरजमाणो यदि सम्प्राप्तान् भोगान् भुञ्जीत अत्र को दोषः ? । उत्तरदाणं–णणु तेसिं आसेवणा चेव संगकरणं 'मेधुणभावं आसेवामि' त्ति ।
जैध णाम मंडलग्गेण सीसं छेत्तूण कस्सई पुरिसो । अच्छेज्ज पराहुत्तो किं णाम ततो ण चेप्पेज ? ॥१॥ जध वा विसगंडूसं कोई घेत्तूण णाम तुहिक्को । अण्णेण अदीसंतो किं णाम ततो ण वि मरेज ? ॥ २ ॥ जध वा वि सिरिघरातो कोई रयणाणि णाम घेत्तूणं । अच्छेज्ज पराहुत्तो किं णाम ततो ण घेपेज्जा ? ॥ ३ ॥
]॥१२॥ १ जती खं १ खं २ पु १ पु२॥ २°वणा थीसुखं २ । वणित्थीसु खं १ पु १ पु२॥३.कओखं १ पु१॥ ४ मेजलं वभूए पु० सं० । मे जलं वभूए वा मो० ॥ ५ एतास्तिस्रोऽपि गाथा वृत्तिकृता शीलाकेन नियुक्ति गाथात्वेन निर्दिष्टा व्याख्याताश्चापि सन्ति, नियुक्त्यादर्शेष्वपि च दृश्यन्ते, किन्तु चूर्णिकृता नियुक्तिगाथात्वेन निर्दिष्टा व्याख्याता वा न सन्ति, तदत्र तज्ज्ञा एव प्रमाणम् ॥ ६°ण सिरं छेत्तूण कस्सइ मणुस्सो खं १ खं २ पु २॥
११९ ॥
Jain Education inational
For Private & Personal Use Only
wilwgainelibrary.org.