SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्वं ३ उवसम्गपरिण ॥११९॥ ज्झयणं चउत्थुरेसो (? णिसीदितुं ) गोप्पए वि जलं अणाडुआलेतो पियति, एवमरागो चित्तं अकलुसेन्तो जइ इथि विण्णवेति को तत्थ दोसो ? । उक्तं च-"प्राप्तानामुपभोगः शब्द-स्पर्श-रूप-रस-गन्धानाम् ।" [ ]॥ ११ ॥ किञ्च२३५. जधा विहंगमा पिंगा थिमितं पियति दगं । एवं विण्णवण त्थीसु दोसो तत्थ कुतो सिया? ॥१२॥ २३५. जधा विहंगमा पिंगा. सिलोगो । विहायसा गच्छन्ती विहंगमा पिंगा पक्खिणी आगासेणऽवचरंती उदगे अभिलीयमाना अविक्खोभयंती तंजलं चंचूए पिबति । एवं विण्णवण स्थीसु, एवमरजमाणो यदि सम्प्राप्तान् भोगान् भुञ्जीत अत्र को दोषः ? । उत्तरदाणं–णणु तेसिं आसेवणा चेव संगकरणं 'मेधुणभावं आसेवामि' त्ति । जैध णाम मंडलग्गेण सीसं छेत्तूण कस्सई पुरिसो । अच्छेज्ज पराहुत्तो किं णाम ततो ण चेप्पेज ? ॥१॥ जध वा विसगंडूसं कोई घेत्तूण णाम तुहिक्को । अण्णेण अदीसंतो किं णाम ततो ण वि मरेज ? ॥ २ ॥ जध वा वि सिरिघरातो कोई रयणाणि णाम घेत्तूणं । अच्छेज्ज पराहुत्तो किं णाम ततो ण घेपेज्जा ? ॥ ३ ॥ ]॥१२॥ १ जती खं १ खं २ पु १ पु२॥ २°वणा थीसुखं २ । वणित्थीसु खं १ पु १ पु२॥३.कओखं १ पु१॥ ४ मेजलं वभूए पु० सं० । मे जलं वभूए वा मो० ॥ ५ एतास्तिस्रोऽपि गाथा वृत्तिकृता शीलाकेन नियुक्ति गाथात्वेन निर्दिष्टा व्याख्याताश्चापि सन्ति, नियुक्त्यादर्शेष्वपि च दृश्यन्ते, किन्तु चूर्णिकृता नियुक्तिगाथात्वेन निर्दिष्टा व्याख्याता वा न सन्ति, तदत्र तज्ज्ञा एव प्रमाणम् ॥ ६°ण सिरं छेत्तूण कस्सइ मणुस्सो खं १ खं २ पु २॥ ११९ ॥ Jain Education inational For Private & Personal Use Only wilwgainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy