SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३६. एवं तु समणा एगे मिच्छाद्दिट्ठी अणारिया। अज्झोववण्णा कामेहिं पूयणा इव तरुणए ॥१३॥ २३६. एवं तु समणा एगे• सिलोगो । एवं अनेन प्रकारेण, तु विसेसणे, [समणा] नास्मदीयाः परे, एके त्ति | परेषामपि न सर्वे एके मिथ्यादृष्टयः अनार्या मिच्छाद्दिट्ठी अणारिया, अथवा मिथ्यादृष्टित्वेऽपि कर्मभिरनार्याः । अझोववण्णा | कामहिं, दुविहेहि वि कामेहिं । दिलुतो-पूयणा इव तरुणए, पूयणा णाम औरणीया, तस्या अतीव तण्णगे छावके स्नेहः । जतो जिज्ञासुभिः कतरस्यां कतरस्यां जातौ प्रियतराणि स्तन्यकानि ?, सर्वजातीनां छावकानि अनुदके कूपे प्रक्षिप्तानि । ताश्च सर्वाः पशुजातयः कूपतटे स्थित्वा सच्छावकानां शब्दं श्रुत्वा रम्भायमाणास्तिष्ठन्ति, नाऽऽत्मानं कूपे मुश्चन्ति, al तत्रैकया पूतनया आत्मा मुक्तः ॥ १३ ॥ त एवं पूतणा इव तरुणए मुच्छिता गिद्धा कामेसु २३७. अणागतमपासंता पचुप्पण्णगवेसणा। ते पच्छा अणुसोयंति झीणाऽऽउम्मि जोव्वणे ॥१४॥ २३७. अणागतमपासंता० सिलोगो । अनागतकाले किम्पाकफलाहारवद् विषयदोषानपश्यन्तः पचुप्पण्णविसयगवेसणा णाणाविहेहिं उबाएहिं विसयसुहं उपायंता ते पच्छा अणुसोयंति, ते इति अण्णउत्थिया परलोकं प्राप्ता अनु १एवमेगे उ पासत्था मिखं १ ख २ पु १ पु २ वृ० दी०॥ २ पूइणा खं २॥ ३ खशावकानामित्यर्थः ॥ ४°मपस्संता खं १ खं २ पु १ पु २॥ ५°सगा खं १ ख २ पु २ वृ० दी। सए पु.१॥ ६परितप्पंति झीणे आउम्मि खं १ पु १ पु २ वृ० दी । परितप्पंति झीणे अतीतम्मि खं २ ॥ Jain Education For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy