________________
णिज्जुचिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्वं
॥१२॥
३ उवसमापरिणज्झयणं चउत्थुरेसो
शोचन्ते देवदुर्गतौ, यत्र वाऽन्यत्रोपपद्यन्ते । दृष्टान्तः-झीणाऽऽउम्मि जोवणे, यथाऽतिक्रान्तवयसः क्षीणेन्द्रिय-शरीर-बुद्धिबल-पराक्रमाः नानाविधैः क्रीडाविशेषैः तरुणान् क्रीडतो दृष्ट्वा वयमप्येवं क्रीडितवन्तः [इति ] तीब्रमनुशोचन्ति, एवं तेऽपि परलोकं प्राप्यानुशोचन्ति, इह च मरणकाले-नास्माभिर्जितेन्द्रियत्वं भावितं वैराग्यं वा । उक्तं हि__ हतं मुष्टिभिराकाशं तुषाणां कुट्टनं कृतम् । यन्मया प्राप्य मानुष्यं सदर्थे नाऽऽदरः कृतः॥१॥ उक्तं बहु चरित्रं च स्वार्थश्च [न] प्रहावितः । तत्रे(त्रै)व मन्ये शोचन्ते [
॥ १४॥ यथा के ? उच्यते२३८. जेहिं काले परिक्कतं सुकडं तेसिं सामण्णं ।
ते धीरा बंधणुम्मुक्का णावखंति जीवितं ॥१५॥ २३८. जेहिं काले परिकंतं० सिलोगो। जे इति अणिहिट्ठणिद्देशे । कालो नाम तारुण्यं मध्यमं क्यः, यो वा यस्य कालो ध्यानस्याध्ययनस्य तपसो वा । तेषामेकेषां सुकृतं नाम श्रामण्यम् , त एव च श्रमणाः त एव मोक्षाकाहिणस्त एव साधवो साधर्मिका वा । ते धीरा बंधणुम्मुक्का त एव धीराः त एव बंधणविमुक्का । बन्धनं कलत्रादि कर्म वा । ये किं कुर्वन्ति ?, जे णावकंखंति जीवितं पुव्वरत-पुव्वकीलितादिअसंजमजीवितं [न] वाञ्छन्ति ॥ १५ ॥
१खण्डनं पु० । कण्डनं वृत्तौ॥ २परक्तं न पच्छा परितप्पए ख १ ख २ पु १ पु २ वृ• दी०॥ ३ वीरा खं १ पु १ पु२॥ ४ णोमुका खं १॥ ५जीवितुं खं १ वृ०॥
॥१२०॥
Jain Educatreational
For Private & Personal Use Only
jainelibrary.org