________________
२३९. जधा णदी वेतरणी दुत्तरा इह सम्मता।
एवं लोगंसि नारीओ दुरुत्तराओ अमतीमया ॥१६॥ २३९. जधा णदी वेतरणी. सिलोगो। यथेति येन प्रकारेण । वेगेन तस्यां तरन्तीति वेतरणी नाम परोक्षा श्रवादिषु । सा हि तीक्ष्णश्रोतस्त्वाद् विषमतटत्वाच्च दुःखमुत्तीर्यते इति दुस्तरा । सर्वलोकप्रतीतैवासौ, पाखण्डिनां च केषाञ्चित् , इहेति इह प्रवचने, वक्ष्यमाणमपि च "जहितं णदी वेतरणीति दुत्तरा" [
]। एवं लोगंसि नारीओ दुरुत्तराओ, एवं अनेन प्रकारेण सर्वोपसर्गेभ्योऽनुलोमेभ्यः प्रतिलोमेभ्यश्च दुस्तरतरा नार्यः, ता हि नानाविधैर्हावभाव-विलासरुत्तितीषूनभिभवन्ति, वैतरण्यां तत्रैव तत्रैव निमज्जापयन्ति । ता हि दुक्खं द्रव्य-भावतः परिहियन्ते अमतीमय त्ति न मतिमान् अमतिमान् तेनामतिमता ॥ १६ ॥
२४०. "जेहिं ते णारिसंजोगा पूयणा पिट्टतो कता।
सव्वमेयं णिरे किच्चा ते ठिता सुसमाधीए ॥ १७॥ २४०. जेहिं ते णारिसंजोगा सिलोगो । य इत्यनिर्दिष्टनिर्देशः । त्रिविधा नार्यः, नारीभिः संयोगा नारीसंयोगाः, मैथुनसंसर्गा इत्यर्थः । पूयणा पिट्ठतो कत त्ति, पूयणा नाम वस्त्रा-उन्न-पानादिभिः स्नाना-ऽङ्गरागादिभिश्च शरीरपूजना।
१दुरुत्तरा पु २॥ २ लोगम्मि पु१॥ ३ दुत्तरा अम खं १ ख २ पु १० दी । दुरुत्तरा पु२॥ ४ जेहिं नारीण सं सं १ सं २ पु १पु २० दी• ॥५निराकिच्चा ख १ पु २ वृ० दी.॥६'माहिए ख १सं २ पु१पु२॥७°जनात् चूसप्र.॥
स्यगड २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org