SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो | सुयक्खंधो सुत्तं ३ उवसग्गपरिणज्झयणं चउत्थुद्देसो ॥१२१॥ उक्तं हि-"णो सायासोक्खपडिबद्ध भवेजा" [ ] । अथवा त एव नारीसंयोगाः पूतनाः पातयन्ति धर्मात् पासयन्ति वा चारित्रमिति पूतनाः, पूतीकुर्वन्नित्यर्थः । पृष्ठतो कृता नाम उज्झिता । सव्वमेवं णिरे किच्चा, सर्वमिति येऽन्ये उपसर्गाः क्षुत्-पिपासा-शीतोष्णादयः निरे नाम पृष्ठे कृत्वा, अथवाऽनुलोमाः प्रतिलोमाश्च । सोभणाए समाधीए ण उवसग्गेहिं खोहिज्जंति ॥ १७ ॥ किञ्च २४१. एते ओहं तरिस्संति समुदं व ववहारिणो। जत्थ पाणा विसण्णासी कंचंती सह कम्मणा ॥१८॥ २४१. एते ओहं तरिस्संतिसिलोगो । एते णाम जेहिं एते इत्थिपरीसहादयः उपसर्गा जिताः । द्रव्यौघः समुद्रः, भावौघस्तु संसारः । तरिस्संति ते, नान्ये, न वा भावेन । दृष्टान्तः-समुदं व ववहारिणो समुद्रतुल्यं समुद्रवत् , | व्यवहरन्तीति व्यवहारिणो वणिजः पोतैस्तरन्ति । जत्थ पाणा विसण्णासी, यस्मिन् यत्र एते पाषण्डाः गृहस्थस्वभावं गताः विषयजिता विषण्णा आसते गृहिणश्च, इह परत्र च कचंती सह कम्मणा । कृत्यन्ते छिद्यन्त इत्यर्थः ॥ १८ ॥ २४२. तं च भिक्खू परिण्णाय सुव्वते समिते चरे। मुसावादं विवेजेज अदिण्णादि च वोसिरे ॥१९॥ १ समुदं व खं १ खं २ पु १ पु २॥ २ किच्चंती पु १॥ ३ सयकम्मुणा खं १ ख २ पु १ पु २ वृ० दी० ॥ ४ विसण्णेसी चूसप्र०॥ ५विवजेजाऽदिण्णादाणाइ वो खं १ पु २ ० दी। च वजेजा अदिण्णादाणं च वो खं २ । विवजेजाऽदिण्णादाण च वो पु१॥ ॥१२१॥ Jain Education I o nal For Private & Personal Use Only Warainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy