________________
णिज्जुत्तिचुण्णिजुयं सूयगडंग
पढमो | सुयक्खंधो
सुत्तं
३ उवसग्गपरिणज्झयणं चउत्थुद्देसो
॥१२१॥
उक्तं हि-"णो सायासोक्खपडिबद्ध भवेजा" [
] । अथवा त एव नारीसंयोगाः पूतनाः पातयन्ति धर्मात् पासयन्ति वा चारित्रमिति पूतनाः, पूतीकुर्वन्नित्यर्थः । पृष्ठतो कृता नाम उज्झिता । सव्वमेवं णिरे किच्चा, सर्वमिति येऽन्ये उपसर्गाः क्षुत्-पिपासा-शीतोष्णादयः निरे नाम पृष्ठे कृत्वा, अथवाऽनुलोमाः प्रतिलोमाश्च । सोभणाए समाधीए ण उवसग्गेहिं खोहिज्जंति ॥ १७ ॥ किञ्च
२४१. एते ओहं तरिस्संति समुदं व ववहारिणो।
जत्थ पाणा विसण्णासी कंचंती सह कम्मणा ॥१८॥ २४१. एते ओहं तरिस्संतिसिलोगो । एते णाम जेहिं एते इत्थिपरीसहादयः उपसर्गा जिताः । द्रव्यौघः समुद्रः, भावौघस्तु संसारः । तरिस्संति ते, नान्ये, न वा भावेन । दृष्टान्तः-समुदं व ववहारिणो समुद्रतुल्यं समुद्रवत् , | व्यवहरन्तीति व्यवहारिणो वणिजः पोतैस्तरन्ति । जत्थ पाणा विसण्णासी, यस्मिन् यत्र एते पाषण्डाः गृहस्थस्वभावं गताः विषयजिता विषण्णा आसते गृहिणश्च, इह परत्र च कचंती सह कम्मणा । कृत्यन्ते छिद्यन्त इत्यर्थः ॥ १८ ॥
२४२. तं च भिक्खू परिण्णाय सुव्वते समिते चरे।
मुसावादं विवेजेज अदिण्णादि च वोसिरे ॥१९॥ १ समुदं व खं १ खं २ पु १ पु २॥ २ किच्चंती पु १॥ ३ सयकम्मुणा खं १ ख २ पु १ पु २ वृ० दी० ॥ ४ विसण्णेसी चूसप्र०॥ ५विवजेजाऽदिण्णादाणाइ वो खं १ पु २ ० दी। च वजेजा अदिण्णादाणं च वो खं २ । विवजेजाऽदिण्णादाण च वो पु१॥
॥१२१॥
Jain Education
I
o nal
For Private & Personal Use Only
Warainelibrary.org