SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २४२. तं च भिक्खु परिण्णाय. सिलोगो । दुविहाए परिणाए परिज्ञाय जाणणापरिण्णाए उवसग्ग-परीसहे जाणित्ता पञ्चक्खाणपरिणाए उद्वितो ते अहियासेमाणो सुव्वते समिते चरे, समितग्रहणाद् उत्तरगुणा गृहीताः । मूलगुणा पुण इमे-मुसावादं विवजेज, कस्मान्मृषावादः पूर्वमुपदिष्टः ? न प्राणातिपातः ? इति, उच्यते, सत्यवतो हि व्रतानि भवन्ति, नासत्यवतः, अनृतिको हि प्रतिज्ञालोपमपि कुर्यात् , प्रतिज्ञालोपे च सति किं व्रतानामवशिष्टम् ?, तं मुसावादं विसेसेण वज्जए विवजए । अदिण्णादि च वोसिरे, अदिण्णमादिर्यस्याऽऽश्रवगणस्य सोऽयं अदिण्णाद्याश्रवगणः, तं अदिनादि विवज्जए । तं जधा-पाणादिवादादि जाव परिग्रहम् ॥ १९ ॥ प्राणातिपातप्रसिद्धये त्वपदिश्यते २४३. उडे अहे तिरियं वा जे केई तस-थावरा। सव्वत्थं विजं विरतिं संति-व्वाणमाहितं ॥ २०॥ २४३. उर्दू अहे तिरियं वा०सिलोगो। ऊर्ध्वमधस्तियगिति क्षेत्रप्राणातिपातो गृहीतः । जे केई तसथावरा इति द्रव्यप्राणातिपातः । सर्वत्रेति प्राणातिपातभावश्च सर्वावस्थासु, विजं विद्वान् , सर्वत्र विरतिं सर्वविरतिं विद्वान् कुर्याद् इति वाक्यशेषः । विरति एव हि संतिणेव्याणमाहितं, विरतीओ वा विरतस्स वा संतिणेव्वाणमाहितं, शान्तिरेव निर्वाणमाख्यातं संतिणेवाणमाहितं । अहवा संति त्ति वा व्वाणं ति वा मोक्खो त्ति वा कम्मखयो त्ति वा एगहुँ, तेनापदिश्यते XXXXXXXXXX १ उड्ढमहे खं १ खं २ पु १ पु २॥ २'त्थ विरति कुजा संति खं १ ख २ पु १ पु २ बृ० दी० ॥ Jain Educat For Private & Personal Use Only mjainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy