SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ १२२ ॥ XXX संति व्वाणमाहितं ॥ २० ॥ उक्ता उपसर्गाः, ते च सर्व एव सोढव्याः । आत्मसचेतनीयोपसर्गापवादस्तु नाऽशरीरो धर्मो भवतीति कृत्वा - * २४४. इमं च धम्ममायाय कासवेण पवेदितं । Jain Educationational कुज्जा भिक्खू गिलाणस्स अगिलाए समाहिते ॥ २१ ॥ * २४५. संखाय पेसलं धम्मं दिट्टिमं परिणिव्वुडे । उवसग्गे णिरे किच्चा आमोक्खाए परिव्वज्जासि ॥ २२ ॥ त्ति बेमि ॥ ॥ उवसग्गपरिणा ततियं अज्झयणं सम्मत्तं ॥ ३ ॥ ॥ उपसर्गपरिज्ञाध्ययनं समाप्तम् ॥ ३ ॥ [ ग्रन्थाग्रम् - ३००० ] ॥ १ माया पु१ ॥ २ संखाए खं १ पु १ ॥ 'सग्गेऽहियासेत्ता आ' नं २ । 'सग्गे निययत्ता आ° ३ सग्गे नियामेत्ता आ° पु २ वृ० दी० । सग्गे नीयापत्ता आ° खं १ | १ ॥ ४ ण्णज्झ पु २ ॥ For Private & Personal Use Only XOX OX O FOXOXOXOX पढमो सुयक्खंधो ३ उबसम्गपरिणायणं चउत्थुसो ॥ १२२ ॥ Painelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy