________________
णिज्जुत्तिचुण्णिजयं
सूयगडंगसुतं
॥ १२२ ॥
XXX
संति व्वाणमाहितं ॥ २० ॥ उक्ता उपसर्गाः, ते च सर्व एव सोढव्याः । आत्मसचेतनीयोपसर्गापवादस्तु नाऽशरीरो धर्मो भवतीति कृत्वा -
* २४४. इमं च धम्ममायाय कासवेण पवेदितं ।
Jain Educationational
कुज्जा भिक्खू गिलाणस्स अगिलाए समाहिते ॥ २१ ॥
* २४५. संखाय पेसलं धम्मं दिट्टिमं परिणिव्वुडे ।
उवसग्गे णिरे किच्चा आमोक्खाए परिव्वज्जासि ॥ २२ ॥ त्ति बेमि ॥ ॥ उवसग्गपरिणा ततियं अज्झयणं सम्मत्तं ॥ ३ ॥
॥ उपसर्गपरिज्ञाध्ययनं समाप्तम् ॥ ३ ॥ [ ग्रन्थाग्रम् - ३००० ] ॥
१ माया पु१ ॥ २ संखाए खं १ पु १ ॥ 'सग्गेऽहियासेत्ता आ' नं २ । 'सग्गे निययत्ता आ°
३ सग्गे नियामेत्ता आ° पु २ वृ० दी० । सग्गे नीयापत्ता आ° खं १ | १ ॥ ४ ण्णज्झ पु २ ॥
For Private & Personal Use Only
XOX OX O
FOXOXOXOX
पढमो सुयक्खंधो
३ उबसम्गपरिणायणं चउत्थुसो
॥ १२२ ॥
Painelibrary.org