________________
४
[ चउत्थं इत्थीपरिण्णज्झयणं ]
[पढमो उद्देसओ]
इदाणिं इत्थपरिण्ण त्ति अज्झयणं । उवक्कमादि चत्तारि अणुयोगदारे परूवेऊणं अत्थाधियारो । सो दुविधो-अज्झयणत्था धियारो उद्देसत्था धियारो य । अज्झयणत्थाहियारो जाणणपरिण्णाए तिविधाउ वि अत्थिगाउ जाणित्तु पञ्चक्खाणपरिणाए ताओ परिहरितव्वाओ । उद्देसत्था धियारे इमा गाहा
पढमे संथव-संलवाइएहिं खलणा उ होति सीलस्स ।
बितिऐं इहेव खलियस्से विलंबणा कम्मबंधो य ॥ १ ॥ ४७ ॥
पढमे संथवसं लावाइएहिं० गाहा । पढमे उद्देसए यथा येन प्रकारेण संवाससंथवेण संबद्धवसधिमादीहि य दोसेहिं १ 'अथगाउ' स्त्रिय इत्यर्थः ॥ २ संलवमाइहिं खं २ पु २ ॥ ३उ होज खं १ खं २ वृ० ॥ ४ बीए खं १ ॥ ५स्सऽणबत्था कम्म १ । 'स्स अवस्था कम्म खं २२ ॥ ६° धियादी' वा० मो० ॥
Jain Education International
For Private & Personal Use Only
O-XO-XO-XO-X-XXX-XX XOXOXO
www.jainelibrary.org