________________
Ical
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुतं ॥१०७॥
३ उवसम्गपरिण
ज्झयणं बिइउदेसो
२००. चोदिता भिक्खुचरियाए० सिलोगो। चोदिता नाम अवधिता तज्जिता बाधिता इत्यर्थः । चरणं चर्या चकबालसामायारी । जवइत्तए त्ति वा लाढेत्तए त्ति वा एगहुँ । तत्थ मंदा विसीदति उजाणंसि व दुबला, केइ आयसमुत्थेहिं [केइ परसमुत्थेहिं ] केइ उभयसमुत्थेहिं, ऊर्दू यानं उद्यानम् , तत्र (तच्च) नदी तीर्थस्थलं गिरिपब्भारो वा, तत्थ पुंगवा वि | य आरुभंता सीतिजंति, किमंग पुण दुब्बला दुपदा चउप्पदा वा ?, एवं के वि पव्वयंता चेव ताव भावदुब्बला सीदति ॥ २०॥ किश्च
२०१. अचयंता ये लूहेणं उवधाणेण तजिता ।
तत्थ मंदा विसीदति 'पंकसि व जरग्गवा ॥२१॥ २०१. अचयंता य लूहेणं० सिलोगो । अचएंता अशक्नुवन्तः । लूहं दवे य भावे य, दम्वे आहारादि, भावलूह संयम एव । तवोवधाणेण तजिता अवहत्थिता । तत्थ मंदा विसीदंति, पङ्के जीर्णगौः जरद्ववत् ॥ २१॥ .
२०२. ऐयं निमंतणं लद्धं मुच्छिता गिद्ध इत्थिसु। अज्झोववण्णा कामेसु चोइज्जता गिहं गय ॥ २२॥ त्ति बेमि ॥
॥उवसग्गपरिणाए बितिओ उद्देसओ सम्मत्तो॥ १ अवधापिताः ॥ २ व खं १ ख २ पु १ पु २॥ ३ वियदृति खं १॥ ४ सिरंसि व जर खं १ पु २ । उज्जाणसि जर खं २ । थलंसि व जर° पु १॥ ५एवं खं १ खं २ पु १ पु २ वृ० दी०॥ ६ कामेहिं खं १खं २ पु१पु२॥ ७'ता गया गिहं ।। ति खं २॥
॥१०७॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org.