________________
१९८. जो तुमे णियमो चिण्णो सिलोगो । इंदिय-णोइंदिएहिं चीर्णो कृतः। भिक्खुभावम्मि उत्तमो, भिक्खुभावो णाम पव्वजा, उत्तमो असरिसो । अगारमावसंतस्स सव्वो सो चिट्ठती तधा । “संविजते" वा. न विनश्यतीXI त्यर्थः । लोकसिद्धमेवेतं-सुकयस्स विपुंजयोः ॥ १८ ॥ किश्चान्यत्
१९९. चिरं दूइज्जमाणस्स 'दोसो दाणिं कुतो तव ?।
इच्चेव णं णिमंतेंति णीयारेण व सूयरं ॥१९॥ १९९. चिरं दुहुञ्जमाणस्स. सिलोगो । चिरं तुमे धम्मो कतो, दूइज्जता य णाणापगारा देसा दिहा तवोवणाणि तित्थाणि य । दोष इदानीं कुतस्तव ? किं त्वया चौरत्वं कृतं पारदारिकत्वं वा ? । अथवा दोसो पावं अधर्म इत्यर्थः, स कुतस्तव ?, क्षपितस्त्वया, कृतं सुमहत् तपः, ण य ते उप्पव्वयंतस्स चयणिजं भविस्सति, किं भवं चोरो पारदारिगो वा ?, ननु तीर्थयात्रा अपि कृत्वा पुनरपि गृहमागम्यते । एवमादिभिः हस्त्यश्व-रथ-वस्त्रादिभिः निमन्त्रणैश्च ते णियल्लगा अणियल्लगा वा इच्चेव णं णिमंतेंति णीयारेण व सूयरं, णीयारो णाम कुंडगादि, स तेण णीयारेण द्वितो घरसूयरगो अडविण वच्चति मारिजति य, एवं सो वि असारेहिं णिमंतितो ते भोत्तुं मरण-णरगा दियाइं दुक्खाई पावेति ॥ १९ ॥
२००. चोदिता भिक्खुचरियाए अचयंता जवइत्तए।
तत्थ मंदा विसीदति उजाणंसि व दुब्बला ॥२०॥ १दोसे दाणि कओ तव खं १ पु २॥ २तं चेव खं १ पु २॥ ३ नीवारेण खं १ ख २ पु १ पु २॥ ४°चजाए खं १ खं २ पु १ पु २॥ ५ अचईता ख २॥६जवित्तए खं १३१पु २ वृ० दी। जहेत्तए खं २॥ ७ उज्जाणम्मि घ खं १.३२॥
Jain Education international
For Private Personal Use Only
www.jainelibrary.org.