SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिण्णजयं सूयगडंगसु ॥ १०६ ॥ १९६. हत्थ-स्-रह- जाणेहिं० सिलोगो । हत्थि अस्स- रधादीणि पसिद्धाणि । जाणाणि 'सीदा-संमाणिगादीणि । तं पुण जले थले य, जले णावादि, थले 'सीता - संदभाणिगादी । विहारगमणा इति उज्जाणियागमणारं । चशब्दादन्यैश्च श्रोत्रादिभिः इन्द्रियक्षमैर्विषयैर्यथेष्टतः भुंजाहिमाई भोगाई, इमानीति विद्यमानानि प्रत्यक्षाणि वा महरिसि ! ति । एवमपि भवस्सिरे श्चैव पूजनीयश्च ।। १६ ।। किञ्चान्यत् तमेवं णिमंतयंति १९७. वत्थ-गंध-मलंकारं इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई आयसो ! पूजयामि ते ॥ १७ ॥ १९७. वत्थगंधमलंकारं० सिलोगो । वत्थाणि अयिणगादीणि । गंधा कुष्ठादयः । अलंकारा हारादयः । स्त्रियः अहं ते धूतं भगिणीं वा देमि अण्णं वा जं इच्छसि । सयणाई अत्थुत-पच्चत्थुताणि । चशब्दाद लोही-लोह- कडाह - कडुच्छुगादीणि सब्बो घरोवक्खरो सहीणो, जारिसो चेव मम परिच्छतो तारिसं चैव दलयामि । तेनोपचितो भुंजाहिमाई भोगाई मया विधीयमानानि । आयसो ! पूजयामि ते साम्प्रतमेभिर्वस्त्रादिभिः पूजयामि पूजयिष्यामश्च त्वाम्, सर्वस्य त्वं वशयिता भविष्यसि ।। १७ ।। किञ्चान्यत् न च तवास्माभिरभ्यर्थ्यमानस्य कृततपः प्रणाशो भविष्यति । कथम् ? — Jain Education international १९८. जो तुमे नियमो चिण्णो भिक्खुभावम्मि उत्तमो । अगारमावसंतस्स संव्वो सो चिट्ठती तथा ॥ १८ ॥ १-२ शिबिका-स्यन्दमानिकादीनि ॥ ३ आउसो ! पूजयामु तं खं १ नं २ पु २० दी० । आयसो ! पूजयामु ते पु१ ॥ ४ सुव्वता ! खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ आगार खं १ ख २ ॥ ६ सव्वो संविजय तथा खं १ खं २ पु१ पु २ वृ० दी० चूपा० ॥ For Private & Personal Use Only XCXCXCXCXX CX-6 मो सुयक्खंघो ३ उवसग्गा परिण्ण झयणं बिइउद्देस्रो ॥ १०६ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy