________________
णिज्जुत्तिण्णजयं सूयगडंगसु
॥ १०६ ॥
१९६. हत्थ-स्-रह- जाणेहिं० सिलोगो । हत्थि अस्स- रधादीणि पसिद्धाणि । जाणाणि 'सीदा-संमाणिगादीणि । तं पुण जले थले य, जले णावादि, थले 'सीता - संदभाणिगादी । विहारगमणा इति उज्जाणियागमणारं । चशब्दादन्यैश्च श्रोत्रादिभिः इन्द्रियक्षमैर्विषयैर्यथेष्टतः भुंजाहिमाई भोगाई, इमानीति विद्यमानानि प्रत्यक्षाणि वा महरिसि ! ति । एवमपि भवस्सिरे श्चैव पूजनीयश्च ।। १६ ।। किञ्चान्यत् तमेवं णिमंतयंति
१९७. वत्थ-गंध-मलंकारं इत्थीओ सयणाणि य ।
भुंजाहिमाई भोगाई आयसो ! पूजयामि ते ॥ १७ ॥
१९७. वत्थगंधमलंकारं० सिलोगो । वत्थाणि अयिणगादीणि । गंधा कुष्ठादयः । अलंकारा हारादयः । स्त्रियः अहं ते धूतं भगिणीं वा देमि अण्णं वा जं इच्छसि । सयणाई अत्थुत-पच्चत्थुताणि । चशब्दाद लोही-लोह- कडाह - कडुच्छुगादीणि सब्बो घरोवक्खरो सहीणो, जारिसो चेव मम परिच्छतो तारिसं चैव दलयामि । तेनोपचितो भुंजाहिमाई भोगाई मया विधीयमानानि । आयसो ! पूजयामि ते साम्प्रतमेभिर्वस्त्रादिभिः पूजयामि पूजयिष्यामश्च त्वाम्, सर्वस्य त्वं वशयिता भविष्यसि ।। १७ ।। किञ्चान्यत् न च तवास्माभिरभ्यर्थ्यमानस्य कृततपः प्रणाशो भविष्यति । कथम् ? —
Jain Education international
१९८. जो तुमे नियमो चिण्णो भिक्खुभावम्मि उत्तमो । अगारमावसंतस्स संव्वो सो चिट्ठती तथा ॥ १८ ॥
१-२ शिबिका-स्यन्दमानिकादीनि ॥ ३ आउसो ! पूजयामु तं खं १ नं २ पु २० दी० । आयसो ! पूजयामु ते पु१ ॥ ४ सुव्वता ! खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ आगार खं १ ख २ ॥ ६ सव्वो संविजय तथा खं १ खं २ पु१ पु २ वृ० दी० चूपा० ॥
For Private & Personal Use Only
XCXCXCXCXX CX-6
मो
सुयक्खंघो
३ उवसग्गा
परिण्ण
झयणं बिइउद्देस्रो
॥ १०६ ॥
www.jainelibrary.org.