SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ********♚XXXXXX एतेसिं च उवकमादिदाराणं एसेव कमो, यतो नानुपक्रान्तं असमीपीभूतं सद् निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते, न च नयमतविकलो अनुगम इति । जतो सत्थं सम्बन्धात्मकेन उपक्रमेण स्थापनासमीपमानीयते, नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यते नानानयैः, अतोऽयमेवानुयोगद्वारक्रम इति । सो को छवि णामोवकमो ठवणो० दव्ब० खेत्त० काल० भाववक्कमो । छव्विहो वि जधा आवस्सए [ आव० चूर्णी भाग १ पत्र ८० ] तथा परुवेतव्वो । अधवा उवकमो छव्विधो— आणुपुव्वी १ णामं २ पमाणं ३ वत्तव्वया ४ अत्था धियारो ५ समोतारो ६ । एते वि जधा अणुयोगद्दारे [सू० ७० पत्र ५१ - १] तथा भासितव्वा जाव समोतारो सम्मन्तो । एवं समयज्झयणं आणुपुव्वादिएहिं दारेहिं जत्थ जत्थ समोतरति तत्थ तत्थ समोतारेयव्वं । आणुपुव्वी उत्तिणाणुपुवीए गणणाणुपुव्वीए य समोतरति । सा तिविहा — पुव्याणुपुथ्वी पच्छाणुपुब्बी अणाणुपुब्वी । समयज्झयणं पुव्वाणुपुव्वीए पढमं पच्छाणुपुब्बीए सोलसमं, अणाणुपुव्वीए एताए चेव एगादियाए एगुत्तरिआए सोलसगच्छगताए सेढीए अण्णमण्णब्भासो दुरूवूणो । एत्थ पत्थारविहीकरणं इमं एकाद्या गच्छपर्यन्ताः परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ १ ॥ गणितेऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥ २ ॥ १ । [ ] Jain Educationtional णामे छविधणामे समोतरति, तत्थ छव्विधो भावो वण्णिज्जति, तत्थ वि वयोवसमिए भावे समोतरति, जतो सव्वमेव सुयं खयोव समिए भावे वट्टति २ । For Private & Personal Use Only XCXCXCXCXBXCXXX Xxx ainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy