________________
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
X
|१ समयज्झ
यणं पढमुद्देसो
॥२०॥
गामातगं वा उवस्सए वा भिक्खायरियगयं वा दूइज्जमाणं वा परउत्थिगा परउत्थिगभाविता वि गिही चोदेज, तेर्सि पडिसेधणट्ठा समोसरणज्झयणे तिण्ह वि तिसट्ठाणं पासंडियसताणं असब्भावकुदिट्ठीओ पडिसेधिजंति १२ । तेरसमस्स जधा पडिसेधेन्ता अधवा मग्गो परिकधिज्जति सव्वे वि ते धम्म समाधिमगं वा ण याणंति १३ । चोदसमस्स समाधिमग्गट्ठितस्स वि सीसगुण-दोसा परिकधिज्जति, सीसगुणसंपण्णेण य गुरुकुलवासो बसितब्बो १४ ॥ २५ ॥
पण्णरसमस्स आयाणिजे आत्मार्थिकेन आयतचरित्तेणं भवितव्वं, सुत्तत्थो य पायेण संकलियाणिबद्धो १५ । एतेसिं पण्णरसह वि अज्झयणाणं गाधाए पिंडकवयणेणं अत्थोऽभिव्बजति, दरिसिज्जति विभाष्यत इत्यर्थः १६ ॥ २६ ॥
गाधासोलसगाणं पिंडत्थो वण्णितो समासेणं । एत्तो एकेक पुण अज्झयणं कित्तयिस्सामि ॥१॥
तत्थ पढमज्झयणं समयो त्ति । तस्स इमे अणुयोगदारा भवंति । तं जधा-उवक्कमो १ णिक्खेघो २ अणुगमो ३ णयो ४ । उपक्रम्यते अनेनेत्युपक्रमः, "क्रमु पादविक्षेपे" उप-सामीप्ये, सत्थसामीवीकरणं, सत्थस्स णामदेसमाणयणमिति भणितं होति १ । तथा निक्षिप्यतेऽनेनेति निक्षेपः, "क्षिप प्रेरणे" इति, नियतो निश्चितो क्षेपो निक्षेपः, न्यासः स्थापनेति यावत् २। अनुगम्यतेऽनेनेत्यनुगमः, अणुनो वा-सूत्रस्य गमो अनुगमः, अनुरूपार्थगमनं वा अनुगमः, सूत्रानुसरणमित्यर्थः ३ । “णील प्रापणे" तस्य नय इति भवति, सूत्रप्रापणव्यापारोपायान् नयतीति नयः, नीयते वा अनेनेति नयः, वस्तुनः पर्यायाणां | सम्भवतोऽभिगमनमित्यर्थः ४ ।
॥२०॥
१चोदेजेतेसिं वा० मो०॥
Jain Educati
o
nal
For Private & Personal Use Only
4
ainelibrary.org