________________
णिस्सील-कुसीलजढो सुसीलसेवी य सीलवं चेव ७ ।
णाऊण वी रियदुर्ग पंडितविरिए पैयतितव्यं ८॥२४॥ णिस्सीलकुसील० गाधा । सत्तमए णिस्सीला गिहत्था, दुस्सीला अण्णउत्थिया, ससमए वि पासस्थादयो कुसीला | वजेतव्वा, सयं च शीलवता भवितव्यं ७ । अट्ठमस्स सयं सीलवता णाऊण वीरियदुगं पंडितवीरिए पयतितव्वं ८॥२४॥ सेसाणं पुण इमो अहियारो
धम्मो ९ समाहि १० मग्गो ११ समोसढा चउसु १२ सव्ववादीसु १३ । सीसगुण-दोसकहणा गंथम्मि सदा गुरुनिवासो १४ ॥ २५ ॥
आँयाणिय संकलिया आयाणिजम्मि आयतचरितं १५ ।
अप्परगंथे पिंडकवयणे गाधाए अहिगारो १६॥ २६ ॥ धम्मो समाधि मग्गो० गाधा । बितिया वि आयाणिय संकलिया० गाधा । एवं पंडितवीरियअभिगमण- | हृताए धम्मो कहिज्जइ, पंडियवीरियट्ठितो वा धम्मं कधेति ९। दसमस्स समाधिवासो उवदिस्सति, समाधी वा से उवदिस्सति १० । णाणादिसंजुत्तो बा से मग्गो उवदिस्सइ, सो वा परेसिं उवदिसति एक्कारसमस्स ११ । बारसमस्स एवं मापडिवण्णो
परिचत्तनितील-कुसील सुसील संविग्ग सीलवं चेव ७ सा० वृ० । परिचत्तनिसील-कुसील सुसीलसेवी य सीलवं होइ ७ खं २ पु २ । णिस्सील-कुसीलजढो इत्यादिकञ्चूर्णिकृत्सम्मतः पाठः खं १ प्रतौ वर्तते ॥ २ पयायव्वं खं २ पु २ । य जइयब्वं खं १ । पयट्टेइ सा०॥ ३ आदाणिय संकलिया आदाणिजम्मि खं २ पु २॥ ४ पिंडियवयणेणं होइ अहि' सा० ॥
Jain Education
For Private
Personal Use Only
ainelibrary.org