________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
KOT
पढमो सुयक्खंधो
१समयज्झ
॥१९॥
यणं
पढमुद्देसो
FoXXXXXXXXXXXX
अज्झयणाणि खयोवसमिए भावे। सुते खंधे य चतुक्को णिक्खेवो पूर्ववत् जाव भावखंधो । एतेसिं चेव सोलसहं अज्झयणाणं समुदयसमितिसमागमेणं गाधासोलसयसुतखंधो तिलब्भति ॥२१॥गाधासोलसयाणं इमे अत्थधिकारा भवंति
ससमय-परसमयपरूवणा य १ णाऊण बुज्झणा चेव २।।
संबुद्धस्सुवसग्गा ३ थीदोसविवज्जणा चेव ४ ॥२२॥ ससमय-परसमयपरूवणा य० गाधा । पढमज्झयणे ससमय-परसमयपरूवणाए अधियारो १ । बितियज्झयणाधियारो पुण ते ससमयगुणे परसमयदोसे य णाऊणं ससमए संबुज्झितव्यं २ । ततियज्झयणाधिगारो संबुद्धो संतो जधा उवसम्गेहिं ण चालिज्जइ ३ । चउत्थज्झयणाओ इत्थिदोसविवज्जणा, ते वि अणुलोमउवसग्गा चेव ४ ॥ २२ ॥
उवसग्गभीरुणो थीवसस्स गैरएसु होज उववाओ ५।
एव महप्पा वीरो जयमाह तहा जएज्जाह ६ ॥ २३ ॥ उवसग्गभीरुणो थीवसस्स० गाधा । पंचमअज्झयणाधियारो जो उवसग्गभीरू इत्थीवसमोगओ य पावं अज्जिऊण | णरएसु उववज्जति ५ । छट्ठस्स एवं जाणिऊणं महप्पा महावीरो उवसग्गाणि जिणित्तु इत्थीपसंगदोसा य दोसे जाणित्तु इत्थिगाओ वजेत्ता णेव्वाणं गतो भगवान जतो अतो आयरिओ वि एवं चेव सीसस्स उबदिसन्तो वक्खाति-जधा ससमए जतिअव्वं उवसग्गा य णिज्जिणितव्या इत्थिगाओ वजेतब्वाओ, एवं सीलबं बंभवं च भवति ६ ॥२३॥
OXOXOX
x
॥१९॥
१ नरगसुखं १॥ २ जाहि खं २ ॥
Jain Educati
o nal
For Private & Personal Use Only
Mainelibrary.org