________________
.........॥ १९
॥
........... ................................॥ २०॥] गाधा सोलसगम्मी जेसिं अज्झयणाणं ते इमे गाधासोलसगा। महन्ति अज्झयणाणि अधवा महंति च ताणि अज्झयणाणि च महज्झयणाणि । तत्थ पढमो सुतखंधो [गाधा सोलसगा, ताई ताव भण्णंति त्ति कातूणं तेण गाधा णिक्खिवितव्वा सोलस णिक्खिवितव्वा सुतं णिक्खिवितव्यं खंधो णिक्खिवितब्बो ॥२०॥
णिक्खेवो गाधाए चउबिहो छविहो य सोलससु ।
निक्खेवो ये सुयम्मि य खंधे य चउन्विहो होइ ॥२१॥ णिक्खेवो गाधाए० गाथा। [गाधा णामादि चतुर्विधा । णाम-ठ्ठवणाओ गताओ । दव्वे जाणगसरीरभवियसरीरवइरित्ता पत्तय-पोत्थयलिहिता। भावगाधा दुविधा-आगमतो णोआगमतो य । आगमतो जाणए उवयुत्ते । णोआगमतो एयं चेव । सोलसयं णामादि छव्विधं । णाम-ठवणाओ तह चेव । वइरित्तं सोलसं सचित्त-अचित्त-मीसगाणि दव्वाणि । खेत्तसोलसगं सोलस आगासपदेसा। कालसोलसयं सोलस समया सोलससमयद्वितीयं वा दव्वं। भावसोलसयं इमाणि चेव सोलस
१ अत्र दो चेव य सुतखंधा० इति गाथायावर्णिः अग्रेतनचूर्युक्तार्थसंवादिनी नियुक्तिगाथा तत्प्रतीकादिकं च चिरन्तनकालादेव त्रुटितमिति | सम्भाव्यते, निर्युक्त्यादर्शेष्वप्येतदर्थसंवादिनी गाथा नोपलभ्यते, नापि वृत्तिकृता शीलाकेन व्याख्याता दृश्यते, तदत्रार्थे तज्ज्ञा एव प्रमाणम् ॥ २ उ सुयम्मी खं खं १॥
४सूयगड
Jain Education
anal
For Private & Personal Use Only
Malainelibrary.org