________________
४८६. गुत्ते वईए य समाधिपत्ते, लेस्सं समाहटु परिवएज्जा ।
गिहं ण छाए ण वि छादएज्जा, सम्मिस्सिभावं पजहे पयासु ॥१५॥ ४८६. गुत्ते वईए य समाधिपत्ते० वृत्तम् । मौनी वा समिते वा भाषते, भावसमाधिपत्ते भवति । लेस्सं समाहट्ट, तिण्णि [अपसत्थाओ] लेस्साओ अवहट्ट तिण्णि पसत्थाओ उपहष्टु सव्वतो व्रजेत् परिव्वएज । किंच-गिहं ण छाए ण
वि छादएजा, उरग इव परकृतनिलयः स्यात् । सम्मिस्सिभावं, प्रजायन्तः प्रजाः स्त्रियः, अथवा सर्वा एव प्रजाः गृहस्थाः K तैः सम्मिश्रीभावं पजहे । सम्मिस्सिभावो णाम एगतो वासः आगमण-गमणाइसंथवो स्नेहो वा ।। १५॥ एवं चारित्रसमाधिः परिसमाप्तः । इदानीं दर्शनभावसमाधिः४८७. जे केई लोगम्मि तु अकिरियाता, अण्णेण पुट्टा धुतमादियंति ।
आरंभसत्ता गढिता य लोए, धम्म ण जाणंति विमोक्खहेतुं ॥१६॥ ४८७. जे केइ लोगम्मि तु अकिरियाता. वृत्तम् । जे त्ति अणि विट्ठणिद्देसो । अशोभन क्रियावादिनः पारतत्र्या[:]] | क्रियावादिनः अक्रियाता, अक्रियो वाऽऽत्मा येषां [ते] निश्चितमेव अक्रियात्मानः । अन्येन केनचित् पृष्टाः-कीडशो वो धर्मः ?, धुतं आदियंति त्ति धुतवादिनो, धुतं नाम वैराग्यम्, धतमादियंति धुतं पसंसेन्ति । एवं ते धुतमपि आत्मी
१लिस्सं खं २ पु १ पु२॥ २छावपज्जा सं २ पु १ पु २ । छावणिज्जा ख १॥ ३ सम्मिस्सभा ख २ पु १ पु २० दी । सम्मिस्सिभावं खं १ वृपा०॥ ४ पतासु खं १॥ ५ केति खं १॥ ६लोगंसि खं २ पु १ पु२॥ ७°मादिसंति खं १ सं २ पु १ पु २ वृ० दी॥ ८ अशोभनक्रियावादिनः अशोभनवादिनः पारतव्या अक्रियावादिनः अक्रियाता सं० वा० मो .॥
Jain Education Interational
For Private & Personal Use Only
Svalsow.jainelibrary.org.