________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्न
१० समाहिअज्झयणं
॥२३१॥
कुर्वन्तः आरंभसत्ता, यथा शाक्या द्वादश धुतगुणान् ब्रुवते, अथवा पचनादिद्रव्यारम्भेऽपि सक्ताः समाधिधमे न जानन्ति । विमोक्षस्य हेतुः विमोक्षहेतुः, तमेवं तत्त्वमुवदिसंति ॥ १६ ॥
४८८. 'तेसिं पुढो छंदा माणवाणं, किरिया-अकिरियाण व पुढोवातं।
जातस्स बालस्स पकुछ देहं, पंवडते वेरमसंजतस्स ॥१७॥ ४८८. तेसिं पुढो छंदा. वृत्तम् । पुढोछंदाण माणवाणं पृथक् पृथक् छन्दाः, नानाछन्दा इत्यर्थः । केचिद्धि | फरस्वभावाः केचिन्मृदुस्वभावाः, तथा केषाञ्चिन्मद्यं रोचते केषाञ्चिन्मांसं केचिन्मांस-मद्याशिनः, तथा केचिद् गीत-नृत्य-हसित-| प्रियाः केचित् परव्यसनरताः केचिन्मध्यस्था इत्यादि । तथा दृष्टिभेदमपि प्रति किरिया-अकिरियाण व पुढोवातं, यथैव हि नानाछन्दाः कर्त्तव्यादिषु लौकिकाः तथैव हि किरिया-अकिरियाणं च पुढोवादं उपादीयंत इति उपादाः ग्रहा इत्यर्थः, अथवा उपादा दृष्टिः। तद्यथा-केषाञ्चिदात्माऽस्ति केषाञ्चिन्नास्ति, एवं सर्वगतः नित्यः अनित्यः कर्ता अकर्ता मूर्तः अमूर्तः क्रियावान् निष्क्रियो वा, तथा केचित् सुखेन धर्ममिच्छन्ति केचिद् दुःखेन, केचित् शौचेन केचिदन्यथा, केचिदारम्भेण, केचिनिःश्रेयसमिच्छन्ति, केचिदभ्युदयमिच्छन्ति । एकस्मिन्नपि तावच्छास्तरि अन्येऽन्यथा प्रज्ञापयन्ति, तद्यथा-शून्यता,
१ पुढो य छंदा इह माणवा उ, किरिया-ऽकिरीणं च पुढो य वायं खं १ ख २ पु १ पु २ वृ० बी० । माणवा तो खं २ पु१ पुढो व वातं खं १॥ २ जाताण बालस्स पगब्भणाए, पव चूपा० । जायाए बालस्स पगम्भणाप, पब वृपा०॥ ३ पवद्दती खं १ ख २१ पु २॥ ४ पूणोपवादं चूसप्र०॥ ५ कियोऽपि, तथा पु.॥
।। २३१॥
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org.