SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४८०. आरंभसत्ता:णिचयं करेंति, इतो चुते से दुहमर्दुग्गे। तम्हा तु मेधावी समिक्ख धम्म, चरे मुणी सव्वओ विप्पमुक्के ॥९॥ ४८०, आरंभसत्ता० वृत्तम् । आरंभसत्ता आरंभो व्वे भावे य, तत्र सक्ताः असमाधिपत्ता णिचयं करेंति, हिरण्ण-सुवण्णादीदव्वणिचयं । दव्वणिचयदोसेणं अट्ठविधकम्मणिचयं करेंति , इहलोक एव च असमाहिदुहट्ठा भवंति, "कइया बच्चइ सत्थो०” गाधा [ ] तथा “परिग्रहेष्वप्राप्त-नष्टेष्वाकाङ्क्षा-शोकौ" [ तत्त्वा० अ० ७ सू० ५ भाष्ये ], तस्मात कारणात् सम्पूर्ण समाधिगुणं जानानः समाधिधर्म वा समीक्ष्य चरेदित्यनुमतार्थः । सर्वेभ्योऽसमाधिस्थानेभ्यो विप्रमुक्तः रूयारम्भ-परिग्रहादिभ्यः अणिस्सितभावविहारेण विहरमाणो ॥ ९॥ ४८१. छंदं ण कुजा इहजीवितट्ठी, असजमाणो य परिव्वएज्जा। णिसम्मभासी य विणीतेगेधी, हिंसणियं वा ण कहं करेजा ॥१०॥ ४८१. छंदंण कुआ हित(इह)जीवितही वृत्तम् । छन्दः प्रार्थना अभिलाष इत्यनर्थान्तरम् । पठ्यते च-"आयं ण कुजा" आगच्छतीति आयः हिरण्यादि सहादी वा । इहजीवितं णाम कामभोग-यशःकीर्तिरित्यादि । असंयमजीविताधिकारे सुत-गृह-कलत्रादिषु असञ्जमाणो य परिवएज्जा । किञ्च-णिसम्मभासी य विणीतगेधी, णिसम्मभासी णाम १ वेराणुगिद्धे णिचयं करेति खं २ पु १ वृ० दी । आरंभसत्तो णिचयं करेति खं १ पु २ बृपा० ॥ २°दुग्गं खं १ ख २ पु १ पु २ बृ० दी०॥ ३ आयं ण खं १ खं २ पु १ पु २ वृ० दी. चूपा० । छंदं ण पा०॥ ४ य परिव्वदेजा खं १। उ परिव्वतेजा खं २ पु १॥ ५विणीय गिद्धिं पु २ वृ० दी । विणीयगिद्धी खं २ पु १ । विणीयगेही ख १॥ सूयगड ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy